________________
(२१२) चक्रदत्तः।
[कुष्ठान्न्न्न्न्न्न्न्न्न्न्न्न्न्न्न्न्न्न्न् भग्ने वानि ।
पर्णानि पिष्ट्वा चतुरङ्गुलस्य लवणं कटुकं क्षारमम् मैथुनमातपम् ।
तक्रेण पर्णान्यथ काकमाच्याः। व्यायामं च न सेवेत भन्नो रूक्षानमेव च ॥३०॥
तैलाक्तगात्रस्य नरस्य कुष्ठाभमरोगीको लवण, कटु, क्षार, खट्टे पदार्थ, मैथुन,
न्युद्वर्तयेदश्वहनच्छदैश्च ॥७॥ भातप, व्यायाम और रूक्षान, इनका सेवन न करना
आरग्वधः सैडगजः करजो चाहिये ॥३०॥
वासा गुडूची मदनं हरिद्रे । इति भग्नाधिकारः समाप्तः।
श्याह्नः सुराह्वः खदिरो धवश्व
निम्बो विडतं करवीरकत्वक् ॥८॥ अथ कुष्ठाधिकारः।
प्रान्थिश्च भौजों लशुनः शिरीषः
सलोमशो गुग्गुलुकृष्णगन्धे ।
फणिज्जको वत्सकसप्तपौँ वातोत्तरेषु सपिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु ।
पीलूनि कुष्ठं सुमनःप्रवालाः ॥९॥ पित्तोत्तरेषु मोक्षो रकस्य विरेचनं चाम्यम् ॥१॥
वचा हरेणुखिवृता निकुम्भो प्रच्छनमल्पे कुष्ठे महति च शस्तं शिराव्यधनम् ।
__ भल्लातकं गैरिकमजनं च । बहुदोषः संशोध्यः कुष्ठी बहुशोऽनुरक्षता प्राणान्२
मनःशिलाले गृहधूम एलावातप्रधान कुष्ठोंमें घी पीना, कफप्रधानमें वमन, पित्तप्रधानमें
___ कासीसलोध्रार्जुनमुस्तसर्जाः॥ १०॥ रक्तमोक्षण तथा शिराव्यध उत्तम है । तथा थोड़े कुष्टमें पछने
इत्यर्धरूपैर्विहिताः षडेते लगाना, बहुतमें शिराव्यध करना तथा बहुदोषयुक्त कुष्ठीको
__गोपित्तपीताः पुनरेव पिष्टाः । बलकी रक्षा करते हुए संशोधन करना चाहिये ॥१॥२॥
सिद्धाः परं सर्षपतैलयुक्तावमनम्।
श्चूर्णप्रदेहा भिषजा प्रयोज्याः ॥११॥ वचावासापटोलानां निम्बस्य फलिनीत्वचः।
कुष्ठानि कृच्छ्राणि नवं किलासं कषायो मधुना पीतो वान्तिकृन्मदनान्वितः ॥ ३॥ सुरेन्द्रलुप्तं किटिभं सददुम् । बच, अडूसा, परवलकी पत्ती, नीमकी पत्तीमें तथा प्रियं
भगन्दराशीस्यपची सपामां गुकी छालके काथमें मैनफलका चूर्ण मिलाकर पीनेसे वमन
। हन्युः प्रयुक्ता अचिरानराणाम् ॥ १२॥ होता है ॥३॥
मनःशिला, हरिताल, काली मिर्च व आकके दूधका लेप विरेचनम् ।
कुष्ठको नष्ट करता है । तथा कजाके बीज, पवांडके बीज व विरेचनं तु कर्तव्यं त्रिवृदन्तीफलत्रिकैः ॥४॥ | कूठको गोमूत्रमें पीसकर लेप करना चाहिये । अथवा अमलनिसोथ. दन्ती और त्रिफलासे विरेचन देना चाहिये ॥४॥तासकी पत्ती, मकोयकी पत्ती तथा कनैरकी पत्तीको मठेमें पीस
कर लेप करना चाहिये । तथा (१) अमलतास, पवांड़, कजा, लेपयोग्यता।
वासा, गुर्च, मैनफल, हल्दी तथा दारुहल्दी (२) अथवा नवनीत ये लेपाः कुष्ठानां प्रयुज्यन्ते निगेतास्त्रदोषाणाम् । खोटि (गन्धाविरोजाभेद ) देवदारु, कत्था, धायके फूल, नीम, संशोधिताशयानां सद्यः सिद्धिर्भवति तेषाम् ॥५॥ वायविडङ्ग व कनेरकी छाल । अथवा (३) भोजपत्रकी गांठ, वमन, विरेचनद्वारा कोष्ठ तथा रक्तमोक्षणद्वारा रक्त शुद्ध हो | लहसुन, सिसाकी छाल, काशीस, गुग्गुलु व सहिंजन । अथवा (४) जानेपर कुष्ठवालोंको जिन लेपोंका प्रयोग किया जाता है, उनकी मरुवा, कुटज, सतवन, पीलु, कूठ तथा चमेलीकी पत्ती । सिद्धि शीघ्रही होती है ॥५॥
|अथवा(५)वच, सम्भालूके बीज,निसोथ, दन्ती, भिलावां, गेरू व लेपाः ।
|सुरमा। अथवा (६) मनांसल, हरताल, घरका धुवाँ, इलायची,
काशीस, लोध, अर्जुन, मोथा, राल । यह आधे आधे श्लोकमें मनःशिलाले मरिचानि तैल
कहे गये ६ लेप गोपित्त (गोरोचन अथवा गोमूत्रमें :) भावना मार्क पयः कुष्ठहरः प्रदेहः।
देकर पीसे गये सरसोंके तैलमें मिलाकर लेप करना चाहिये । करजबीजैडगजः सकुष्ठो
ये लेप कठिन, कुष्ठ, नवीन किलास, इन्द्रलुप्त, किटिभ, दव, गोमूत्रपिष्टश्च वरः प्रदेहः॥६॥ भगन्दर, अर्श, अपची व पामाको शीघ्र ही नष्ट करते हैं६-१२