________________
( २१० )
आवश्यक हो, शोधन रोपणादिके लिये विचारकर प्रयुक्त करना चाहिये ॥ २- १० ॥ -
चक्रदत्तः ।
प्रत्याख्येयाः ।
अर्बुदं मांसपाकं च विद्रधिं तिलकालकम् । प्रत्याख्याय प्रकुर्वीत भिषक्तेषां प्रतिक्रियाम् ॥ ११ अर्बुद, मांसपाक, विद्रधि और तिलकालकका प्रत्याख्यान कर चिकित्सा करनी चाहिये ॥ ११ ॥
॥
इति शुकदोषाधिकारः समाप्तः ।
अथ भग्नाधिकारः ।
सामान्यक्रमः |
१ ॥
आदौ भग्नं विदित्वा तु सेचयेच्छीतलाम्बुना । पङ्कनालेपनं कार्य बन्धनं च कुशान्वितम् । सुश्रुतोक्तं च भग्नेषु वीक्ष्य बन्धादिमाचरेत् ॥ पहिले भग्न (टूटा हुआ ) जानकर ठण्ढ़े जलका सिञ्चन करना चाहिये | फिर कीचड़का लेप तथा व्रणबन्धक द्रव्योंसे बांधना चाहिये । बन्धादि सुश्रुतोक्त भमविधान के अनुसार करना चाहिये ॥ १ ॥
स्थानापन्नताकरणम् । अवनामितमुन्नह्येदुन्नतं चावनामयेत् । आञ्छेदतिक्षिप्तमधोगतं चोपरि वर्तयेत् ॥ २ ॥ जो अस्थि नीचेको लच गयी हो, उसे ऊपर उठा देना चाहिये । जो ऊपरको लौट गयी हो, उसे नीचे लाना चाहिये । अर्थात् जिसप्रकार अस्थि अपने स्थानपर ठीक बैठ जाय, वैसा उपाय करे ॥ २ ॥
लेपः ।
आलेपनार्थ मञ्जिष्ठामधुकं चाम्लपेषितम् । शतधौत घृतोन्मिश्रं शालिपिष्टं च लेपनम् ॥ ३ ॥ मजीठ व मौरेठीको काजीमें पीसकर अथवा शालि चावलोंको पीस १०० बार धोये हुए घृतमें मिलाकर लेप करना चाहिये ॥ ३ ॥
बन्धमोक्षणावधिः । सप्तरात्रात्सप्तरात्रात्सौम्येष्वृतुषु मोक्षणम् । कर्तव्यं स्यात्त्रिरात्राच्च तथाऽऽमेयेषु जानता ||४| काले च समशीतोष्णे पञ्चरात्राद्विमोक्षयेत् । शीतकाल में ७ सात दिनमें, उष्णकालमें ३ तीन दिनमें तथा साधारण कालमें पांच दिनमें बन्धन खोलना चाहिये ॥ ४ ॥ -
[ भग्ना
सेकादिकम् ।
न्यग्रोधादिकषायं च सुशीतं परिषेचने । ५ ॥ पञ्चमूलीविपक्वं तु क्षीरं दद्यात्सवेदने । सुखोष्णमवचार्य वा चक्रतैलं विजानता ॥ ६ ॥
सिञ्चनके लिये न्यग्रोधादि गणका शीतल काथ तथा पीड़ायुक्त होनेपर लघुपञ्चमूलसे पकाये दूधका सिश्चन करना चाहिये । तथा ताजा तेल गरमकर मलना चाहिये ॥ ५ ॥ ६ ॥
पथ्यम् ।
मांसं मांसरसः सर्पिः क्षीरं यूषः सतीनजः । बृंहणं चान्नपानं च देयं भग्ने विजानता ॥ ७ ॥ गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम् । शीतलं द्राक्षया युक्त प्रार्तभग्नः पिबेन्नरः ॥ ८ ॥
मांस और मांसरस, घी, दूध, मटरका यूष, तथा बृंहण अन्नपान भनवालेको देना चाहिये । तथा एक बार ब्याई हुई गायका दूध मधुर औषधियों के साथ सिद्ध कर घी में मिला प्रातःकाल मुनक्का के साथ ठण्डा ठण्डा पीना चाहिये ॥ ७ ॥ ८ ॥
अस्थिसंहारयोगः ।
सघृतेनास्थिसंहारं लाक्षागोधूममर्जुनम् । सन्धिमुक्तेऽस्थिभग्ने च पिबेत्क्षीरेण मानवः ॥ ९ ॥ घी मिले दूधके साथ लाख, गेहूँ, अर्जुनकी छाल, अस्थिसंहारके चूर्णका सेवन करनेसे सन्धिभन्न तथा अस्थिभन्न दोनों ठीक होते हैं ॥ ९ ॥
सोनोपयोगः । रसोनमधुलाक्षाज्यसिताकल्कं समश्नताम् । छिन्नभिन्नच्युतास्थीनां संधानमचिराद्भवेत् ॥ १० ॥ लहसुन, शहद, लाख, घी तथा मिश्रीकी चटनी चाटने से छिन्न, भिन्न, च्युत ( अलग हुई ) हड्डियां शीघ्र ही जुड़ जाती हैं ॥ १० ॥
वराटिकायोगः ।
पीतवंराटिका चूर्ण द्विगुञ्जं वा त्रिगुञ्जकम् । अपक्वक्षीरपीतं स्यादस्थिभग्नप्ररोहणम् ॥ ११ ॥ पीली कौड़ीके चूर्णको २ रत्ती अथवा ३ रत्तीकी मात्रा में कच्चे दूधके साथ पीनेसे टूटी हड्डी शीघ्र ही जुड़ जाती है ॥ ११ ॥ विविधा योगाः । क्षीरं सलाक्षामधुकं ससर्पिः
'स्याज्जीवनीयं च सुखावहं च । भः पिबेत् पयसाऽर्जुनस्य
गोधूमचूर्ण सघृतेन वाथ ॥ १२ ॥