________________
( १९६ )
चक्रदत्तः ।
अलम्बुषां गुडूचीं च समभागानि चूर्णयेत् । सर्वेषां चूर्णमाहृत्य वृद्धदारस्य तत्समम् ॥ १७ ॥ काञ्जिकेन च तत्पेयमक्षमात्रं प्रमाणतः । जीर्णे चापरिहारं स्याद्भोजनं सार्वकामिकम् ॥ १८ ॥ नाशयेच्छ्लीपदं स्थौल्य मामवातं सुदारुणम् । गुल्मकुष्ठानिलहरं वातश्लेष्मज्वरापहम् ॥ १९ ॥
त्रिकटु, त्रिफला, चव्य, दारूहल्दी, वरुणाकी छाल, गोखरू, मुड़ी तथा सब समान भाग सबके समान विधारेका चूर्ण बनाकर १ तोलेकी मात्रासे काजीके साथ पीना चाहिये । औषध पच जानेपर यथेच्छ भोजनादि करना चाहिये । यह श्लीपद, स्थौल्य, आमवात, गुल्म, कुष्ठ वात तथा वातश्लेष्मज्वरको नष्ट
1
करता है ॥ १६-१९ ॥
पिप्पल्यादिचूर्णम् । पिप्पलीत्रिफलादारुनागरं सपुनर्नवम् । भागैर्द्विपलिकैरेषां तत्समं वृद्धदारकम् ॥ २० ॥ काञ्जिकेन पिबेच्चूर्ण कर्षमात्रं प्रमाणतः । जीर्णे 'चापरिहारं स्याद् भोजनं सार्वकामिकम् ॥ २१॥ श्लीपदं वातरोगांश्च हन्यात्प्लीहानमेव च ।
अग्निं च कुरुते घोरं भस्मकं च नियच्छति ||२२|| छोटी पीपल, त्रिफला, देवदारु, सोंठ तथा पुनर्नवा प्रत्येक ८ तोला और सबके समान विधाराका चूर्ण कर १ कर्षकी मात्रासे काजी के साथ पीना चाहिये । हजम हो जानेपर यथारुचि भोजन करना चाहिये | यह श्लीपद वातरोग तथा प्लीहाको नष्ट करता और अनिको प्रदीप्त करता
॥ २०-२२ ॥
कृष्णाद्यो मोदकः । कृष्णाचित्रकदन्तीनां कर्षमर्धेपलं पलम् । विंशतिश्च हरीतक्यो गुडस्य तु पलद्वयम् । मधुना मोदकं खादेच्छ्लीपदं हन्ति दुस्तरम् ॥ २३॥ छोटी पीपल, चीत की जड़, दन्ती क्रमशः १ तो० २ तो० और ४ तो० तथा २० हरें सबका महीन चूर्ण कर गुड़ ८ तोला और शहद मिला गोली बनानी चाहिये । ये गोलियां श्लीपदको नष्ट करती हैं ॥ २३ ॥
सौरेश्वरं घृतम् । सुरसां देवकाष्ठं च त्रिकटुत्रिफले तथा । लवणान्यथ सर्वाणि विडङ्गान्यथ चित्रकम् ॥ २४ ॥ चविका पिप्पलीमूलं गुग्गुलुर्हपुषा वचा । यवाग्रजं च पाठा च शट्येला वृद्धदारुकम् ॥२५॥ कल्कैश्च कार्षिकैरेभिर्धृतप्रस्थं विपाचयेत् । दशमूलीकषायेण धान्ययूषद्रवेण च ॥ २६ ॥
[ विद्रव्य -
दधिमण्डसमायुक्तं प्रस्थं प्रस्थं पृथक् पृथक् । पक्कं स्यादुद्धृतं कल्कात्पिबेत्कर्षत्रयं हविः ॥ २७ ॥ पदं कफवातोत्थं मांसरक्ताश्रितं च यत् । मेदः श्रितं च पित्तोत्थं हन्यादेव न संशयः ॥ २८॥ अपची गण्डमालां च अन्त्रवृद्धिं तथाऽर्बुदम् । नाशयेद् ग्रहणोदोषं श्वयथुं गुदजानि च ॥ २९ ॥ परमनिकरं हृद्यं कोष्ठक्रिमिविनाशनम् । घृतं सौरेश्वरं नाम श्लीपदं हन्ति सेवितम् । जीवकेन कृतं ह्येतद्रोगानीकविनाशनम् ॥ ३० ॥
चीतेकी जड़, चव्य, पिपरामूल, गुग्गुलु, हाऊबेर, बच, जवाखार, तुलसी, देवदारु, त्रिकटु, त्रिफला, समस्त नमक, वायविडङ्ग', पाढ़, कचूर, इलायची, विधारा प्रत्येकका कल्क १ कर्ष, घी २ प्रस्थ, दशमूलका क्वाथ १ प्रस्थ, धान्ययूष काजी १ प्रस्थ, दहीका तोड़ 9 प्रस्थ तथा जल १ प्रस्थ छोड़कर घी पकाना चाहिये । इसमेंसे ३ तोलेकी मात्राका सेवन करना चाहिये । यह कफवातज मांस रक्ताश्रित, मेदःश्रित तथा पित्तजन्य श्लीपदको नष्ट करता है । वृद्धि, अर्बुद, ग्रहणीदोष, सूजन तथा अर्शको नष्ट करता, अग्निको इसमें सन्देह नहीं । इसके अतिरिक्त अपची, गण्डमाला, अन्त्र - दीप्त करता, हृद्य, पेटके कीड़ोंको नष्ट करता, अधिक क्या कहा जाय, यह जीवकका बनाया हुआ घृत रोग समूहको नष्ट करता है ॥ २४-३० ॥
विडंगाद्यं तैलम् ।
विडङ्गमरिचार्केषु नागरे चित्रके तथा । भद्रदार्तेलकाख्येषु सर्वेषु लवणेषु च । तैलं पक्कं पिबेद्वापि श्लीपदानां निवृत्तये ॥ ३१ ॥
वायविडङ्ग, कालीमिर्च, अर्ककी छाल, सोंठ, चीतकी जड़, देवदारु, इलायची, तथा समस्त लवणों के साथ पकाया गया तैल पीनेसे श्लीपदरोग नष्ट होता है ॥ ३१ ॥
इति श्लीपदाधिकारः समाप्तः ।
अथ विद्रध्यधिकारः ।
i
सामान्यक्रमः | जलौकापातनं शस्तं सर्वस्मिन्नेत्र विद्रधी । मृदुर्विरेको लघ्वन्नं स्वेदः पित्तोत्तरं विना ॥ १ ॥ समस्त विद्रधियों में जोंक लगाना, मृदु विरेचन, लघु अन्न तथा पित्तविद्रधिके सिवाय अन्य में स्वेदन करना हितकर है ॥ १ ॥