________________
(१८)
roorw
विषयाः
पृष्ठांकाः । विषया:
पृष्ठांकाः | विषयाः
पृष्ठांकाः
२३१
वज्रक तेलम्
२२१ वासादिगुग्गुलुः २२५ शिरीषादिलेपः २३० मारचाद्य तेलम् विविधा योगाः
विषाचं घृतम् बृहन्मारचा तैलम् , अपरः पटोलादिः , पञ्चतिक्तं घृतम् . विषतेलम् २२२ गुडूच्यादिकाथः
महापद्मकं घृतम् करवीराचं तेलम्
अन्ये योगाः
२२६ स्नायुकचिकित्सा अपरं करवीराचं तेलम् गुडादिमोदकः
लेपः सिन्दूराद्यं तैलम् ,हिंग्वादिपुटपाकः महासिन्दूराव तैलम् "वरायोगाः
अथ मसूर्यधिकारः। आदित्यपाकं तैलम्
पञ्चनिम्बादिचूर्णम्
"सामान्यक्रमः दूर्वाद्यं तैलम् अनादिशोधनमारणम्
शमनम् अर्कतैलम् क्षुधावती गुटी
वमनविरेचनफलम् जीरकायं घृतम् गण्डीराध तेलम्
विविधा योगाः पटोलशुण्ठीघृतम्
मुष्टियोगपरिभाषा चित्रकादि तैलम्
विविधा योगाः सोमराजीतेलम्
पिप्पलीघृतम् सामान्यनियमः
द्राक्षाचं घृतम्
२२८ धूपाः पथ्यम् .. शतावरीघृतम्
वातजचिकित्सा
पित्तजचिकित्सा अथोदर्दकोठशीत
विसर्पविस्फोटाधिकारः। निम्बादिकाथः पित्ताधिकारः।
विसर्प सामान्यतश्चिकित्सा २२८ पटोलादिकाथः साधारणःक्रमः वमनम्
अन्यत्पटोलादिद्वयम् विरेचनयोगः विरेचनम्
खदिराष्टक: केचन योगाः वातविसर्पचिकित्सा
अमृतादिकाथः कुष्ठादिगणः उद्वर्तन लेपश्च
प्रलेपः आनिमन्थमूललेपः
पित्तविसर्पचिकित्सा पादपिडकाचिकित्सा कोठसामान्यचिकित्सा विरेचनम्
पाकावस्थाप्रयोगाः निम्बपत्रयोगः
श्लेष्मजविसर्पचिकित्सा विविधास्ववस्थासु विविधा विविधा योगा
योगा: बमनम् सामान्यचिकित्सा अन्ये योगा:
निशादिलेपः त्रिदोषजविसर्पचिकित्सा
बिम्ब्यादिकाथ: अथाम्लपित्ताधिकारः।
प्रभावः अमृतादिगुग्गुलुः सामान्यचिकित्सा २२४ अमृतादिकाथद्वयम्
अथ क्षुद्ररोगाधिकारः। यवादिक्वाथ: पटोलादिकाथः
अजगल्लिकादिचिकित्सा २३४ श्रृंगवेरादिकाथ: २२५ भूनिम्बादिक्काथः २३० वल्मीकचिकित्सा पटोलादिकाथः अन्ये योगाः
पाददारीचिकित्सा अपरः पटोलादिः " चन्दनादिलेपः
उपोदिकादिक्षारतेलम् अपरो यवादिः
" " शुकतर्वादिलेपः
अलसकचिकित्सा वासादिकाथः "कवलप्रहाः
कदरचिप्पचिकित्सा फलत्रिकादिकाथ: शिरीषादिलेपाः ।
पधिनीकण्टकचिकित्सा पथ्यादिचूर्णम दिशाङ्गलेपः
में जालगर्दभचिकित्सा
चिकित्सा