________________
विषयानुक्रमणिका।
-
-
sindPrere--- -
-
-
-
१८०
लेपः
रोहीतकघृतम्
विपयाः पृष्ठांकाः | विषयाः पृष्ठांकाः । विषयाः
पृष्ठांकाः चिञ्चाहरिद्रोद्वर्तनम् १७५/ अथ प्लीहाधिकार। दशमूलहरीतकी हस्तपादस्वेदाधिक्याचकित्सा , यमान्यादिचूर्णम्
कंसहरीतकी
अरुष्करशोथचिकित्सा अथोदराधिकारः। विविधा योगाः
विषशोथचिकित्सा भल्लातकमोदकः सामान्यतश्चिकित्सा . १७६)
शोथे वानि प्रयोगद्वयम् वातोदरचिकित्सा , यकृचिकित्सा
अथ वृद्धयधिकारः ।। सर्वोदराणां सामान्यचिकित्सा ,, विविधा योगा:
वातवृद्धिचिकित्सा १८८ तक्रविधानम्
अत्र शिरांव्यधविधिः पित्तरक्तवृद्धिचिकित्सा दुग्धप्रयोगः परिकरो योगः
श्लेष्ममेदोमूत्रजवृद्धिचिकित्सा सामुद्राचं चूर्णम् " रोहीतकचूर्णम्
शिराव्यधदाहविधिः पित्तोदरचिकित्सा "पिप्पल्यादिचूर्णम्
१८२/रास्नादिकाथः कफोदराचकित्सा १७७ वर्द्धमानपिप्पलीयोगः
बलाक्षीरम् सन्निपातायुदरचिकित्सा "पिप्पलीचित्रकघृतम्
हरीतकीयोगी पिप्पलीघृतम्
त्रिफलाकाथ: विविधा योगाः गचित्रकघृतम्
सरलादिचूर्णम् पटोलाद्यं चूर्णम्
पथ्यायोगः नारायणचूर्णम् १७८ महारोहीतकं घृतम्
आदित्यपाकघृतम्
॥ दन्त्यादिकल्कः " | अथ शोथाधिकारः।
ऐन्द्रीचूर्णम् माहिषमूत्रयोगः
रुद्रजटालपः " वातशोथाचकित्सा गोमूत्रयोगः
१८३ अन्ये लेपाः " पित्तजशोथाचकित्सा अर्कलवणम्
, बिल्वमूलादिचूर्णम्
कफजशोथचिकित्सा शिमुक्वाथः
१८४ बध्नरोगस्य विशिष्टचिकित्सा " सन्निपातजशोथाचकित्सा "सैन्धवाद्यं तैलम् इन्द्रवारुणीमूलोत्पाटनम्
पुनर्नवाष्टक: क्वाथः रोहितयोगः
" शतपुष्पाचं घृतम् . १९० विविधा बोगाः देवदुमादिचूर्णम् गुडयोगाः
अथ गलगण्डाधिकारः। दशमूलादिक्वाथः १७९
अन्ये योगाः
१८५/पध्यम् हरितक्यादिक्वाथः
पुनर्नवादिरसादयः एरण्डतैलादियोगत्रयी क्षारगुटिका
नस्यम् पुनर्नवाष्टकः क्वाथः पुनर्नवाचं घृतम्
जलकुम्भीभस्मयोगः पुनर्नवागुग्गुलयोगः
पुनर्नवाशुण्ठीदशमूलघृते उपनाह: गोमुत्रादियोगः चित्रकाद्यं घृतम्
उषितजलादियोगी पुनर्नवादिचूर्णम् पञ्चकोलादिघृतम्
अपरे योगाः माणपायसम् |चित्रकघृतम्
शस्त्रचिकित्सा दशमूलषट्पलकं घृतम्
माणकघृतम्
"नस्यं तैलम् चित्रकघृतम् १८० स्थलपद्मघृतम्
अमृतादितैलम् शैलेयाचं तैलं प्रदेहो वा वरुणमूलक्वाथः स्नुहाक्षारसद्वयम् " शुष्कमूलाधं तैलम
काञ्चनारकल्कः नाराचघृतम् "पुनर्नवावलेहः
१८७ आरपशिफाप्रयोगः
. १९०
लेपा:
"
बिन्दुघृतम्