________________
धिकारः ]
शरीरकी सन्धियोंका शोथ तथा अन्य समस्त आम या वातसे उत्पन्न होनेवाले रोग सूर्यकी किरणोंसे नष्ट हुए अन्धकारके समान अदृश्य हो जाते हैं ॥ ३९-४३ ॥
भाषाटीकोपेतः ।
नागरघृतम् । नागरक्काथकल्काभ्यां घृतप्रस्थं विपाचयेत् । चतुर्गुणेन तेनाथ केवलेनोदकेन वा ॥ ४४ ॥ वातश्लेष्मप्रशमनमग्निसंदीपनं परम् । नागरं घृतमित्युक्त कटयामशूलनाशनम् ॥ ४५ ॥
चतुर्गुण सोंठका क्वाथ तथा चतुर्थांश उसीका कल्क अथवा केवल कल्क और चतुर्गुण जल मिलाकर घी १ प्रस्थ पकाना चाहिये । यह घी वात, कफको शान्त, अग्निको दीप्त तथा कमर आदिमें होनेवाले शूलको नष्ट करता है ॥ ४४ ॥ ४५ ॥
अमृताघृतम् ।
अमृतायाः कषायेण कल्केन च महौषधात् । मृद्वनिना घृतप्रस्थं वातरक्तहरं परम् ॥ ४६ ॥ आमवाताढयवातादीन् क्रिमिदुष्टव्रणानपि । अशसि गुल्मशूलं च नाशयत्याशु योजितम् ॥४७ के काढ़े और सोंठ कल्कको छोड़कर मन्द आंच से पकाया गया १ प्रस्थ घी वातरक्त, आमवात, ऊरुस्तम्भ, क्रिमिरोग, दुष्टव्रण, अर्श तथा गुल्म, व शूलको नष्ट करता है ॥ ४६ ॥ ४७ ॥
हिंग्वादिघृतम् ।
हिगु त्रिकटुकं चव्यं माणिमन्थं तथैव च । कल्कान्कृत्वा च पलिकान्घृतप्रस्थं विपाचयेत् ॥४८ आरनालाढकं दत्त्वा तत्सर्पिर्जठरापहम् । शूलं विबन्धमानाहमामवातं कटीग्रहम् । नाशयेद्ग्रहणीदोषं मन्दाग्नेर्दीपनं परम् ॥ ४९ ॥ हींग, सौंठ, मिर्च, पीपल, चव्य, सेंधानमक, प्रत्येक ४ तोलाका कल्क, घी १ प्रस्थ ( १ सेर ९छ० ३ तोला ) तथा काऔ ६ सेर ३२ तोला मिलाकर पकाया गया घृत सेवन करनेसे उदररोग, शूल, विबन्ध, अफारा, आमवात, कमरका दर्द तथा ग्रहणीरोग नष्ट होते हैं और अभि दीप्त होता है ॥ ४८ ॥ ४९ ॥
शुण्ठीघृतानि ।
पुष्टपर्थी पयसा साध्यं दध्ना विण्मूत्रसंग्रहे । दीपनार्थ मतिमता मस्तुना च प्रकीर्तितम् ॥ ५० ॥ सर्पिर्नागरकल्केन सौवीरकचतुर्गुणम् । सिद्धमनिकरं श्रेष्ठमामवातहरं परम् ॥ ५१ ॥
( १३५ )
( १ ) पुष्टिके लिये दूधके साथ ( २ ) मल मूत्रकी रुकावटके लिये दहीके साथ तथा ( ३ ) अग्निदीपनके लिये दहीके तोड़के साथ सोंठका कल्क छोड़कर घी सिद्ध करना चाहिये । इसी प्रकार (४) सोंठका कल्क और चतुर्गुण सौवीरक (काजी भेद) मिलाकर पकाया गया घृत अभिको दीप्त करता तथा आमवातको नष्ट करता है ॥ ५० ॥ ५१॥
रसोनपिण्डः ।
रसोनस्य पलशतं तिलस्य कुडवं तथा ।
हिंगु त्रिकटुकं क्षारों पञ्चैव लवणानि च ॥ ५२ ॥ शतपुष्पा तथा कुष्ठं पिप्पलीमूलचित्रको । अजमोदा यमानी व धान्यकं चापि बुद्धिमान् ॥५३ प्रत्येकं तु पलं चैषां सूक्ष्म चूर्णानि कारयेत् । घृतभाण्डे दृढे चैतत्स्थापयेद्दि नषोडश ॥ ५४ ॥ प्रक्षिप्य तैलमानीं च प्रस्थार्ध काञ्जिकस्य च ॥ खादेत्कर्षप्रमाणं तु तोयं मद्यं पिबेदनु ।। ५५ ।। आमवाते तथा वा सर्वाङ्गेकाङ्गसंश्रिते । अपस्मारेऽनले मन्दे कासे श्वासे गरेषु च । सोन्मादवातभग्ने च शूले जन्तुषु शस्यते ॥ ५६ ॥
शुद्ध लहसुन ५ सेर, तिल १६ तोला, भुनी हींग, सोंठ, मिर्च, छोटी पीपल, यवाखार, सज्जीखार, पांच नमक, सौंफ, कूठ, पिपरामूल, चीतकी जड़, अजमोदा अजवाइन तथा धनियां प्रत्येक ४ तोला सबका महीन चूर्ण कर मजबूत घीके बर्तन में १६ दिनतक तिलतैल ६४ तोला, काजी ४ तोला मिलाकर रखना चाहिये । फिर १ तोलाकी मात्रा से खाना चाहिये, ऊपरसे जल या मय पीना चाहिये । यह आ सर्वाङ्ग तथा एकांग-गत वात, अपस्मार, मन्दाग्नि, कास, श्वास कृत्रिमविष, उन्माद, वातभम, शूल, तथा क्रिमियोंको नष्ट करता है ॥ ५२-५६ ॥
प्रसारण रसोनपिण्डः । प्रसारण्याढकक्काथे प्रस्थो गुडरसोनतः ।
पक्कः पञ्चोषणरजः पादः स्यादामवातहा ॥ ५७ ॥ गन्धप्रसारणीका क्वाथ १ आढ़क, गुड़ व लहसुन मिलाकर ६४ तोला तथा पञ्चकोलका चूर्ण १६ तोला मिलाकर पकाया गया लेह आमवातको नष्ट करता है ॥ ५७ ॥ सोनसुराः ।
वल्कलायाः सुरायास्तु सुपक्कायाः शतं घटे । ततोऽर्धेन रखोनं तु संशुद्धं कुट्टितं क्षिपेत् ॥ ५८ ॥
१ बहुलायाः" इति वा पाठः ।