________________
धिकारः]
भाषाटीकोपेतः।
रसके साथ सेवन करनेसे यह "अलम्बुषादिचूर्ण" आमवात तथा तेजपात सबका महीन चूर्ण करना चाहिये । जितना यह हो सन्धिगत सूजनको नष्ट करता है ॥ १९ ॥२०॥
उतना ही गुग्गुल छोड़ मिलाकर घीसे गोली बना लेनी चाहिये।
इसकी मात्रा सेवन करते हुए यथेष्ट आहार विहार करना शतपुष्पादिचूर्णम् ।
चाहिये । यह "योगराजनामक" योग अमृतके तुल्य गुण करता शतपुष्पा विडङ्गश्च सैन्धवं मरिचं समम्।
है । यह आमवात, ऊरुस्तम्भ, क्रिमिरोग, दुष्ट व्रण, प्लीहा, चूर्णमुष्णाम्बुना पीतमग्निसन्दीपनं परम् ॥ २१ ॥ गुल्म, उदर, आनाह, अर्शको नष्ट करता, आमिको दीप्त, तेज, सौंफ, वायविडङ्ग, सेंधानमक, काली मिर्च समान भाग
तथा बलकी वृद्धि तथा सन्धि व मज्जागत वातरोगोंको भी नष्ट ले चूर्ण कर गरम जलके साथ पीनेसे जठराग्नि दीप्त करता ह ॥ २३-२८ ॥ होती है ॥२१॥
सिंहनादगुग्गुलुः। भागोत्तरचूर्णम् ।
पलत्रयं कषायस्य त्रिफलायाः सुचूर्णितम् । हिंगु चव्यं विडं शुण्ठी कृष्णाजाजी सपौष्करम् ।। सौगन्धिकपलं चैकं कौशिकस्य पलं तथा ॥२९॥ भागोत्तरमिदं चूर्ण पीतं वातामजिद्भवेत् ॥२२॥ कुडवं चित्रतैलस्य सर्वमादाय यत्नतः।
भुनी हींग, चव्य, बिड़नमक, सोंठ, कालाजीरा, तथा पाचयेत्पाकविद्वैद्यः पात्रे लौहमये दृढे ॥३०॥ पोहकरमूल उत्तरोत्तर भागवृद्ध (अर्थात् हींग १ भाग, चव्य २ हन्ति वातं तथा पित्तं श्लेष्माणं खजपंगुताम् । भाग, बिड़नमक ३ भाग आदि ) लेकर चूर्ण करना चाहिये।
श्वासं सुदुर्जयं हन्ति कासं,पञ्चविधं तथा ॥३१॥ यह आमवातको नष्ट करता है ॥ २२॥
कुष्ठानि वातरक्तं च गुल्मशुलोदराणि च । योगराजमुग्गुलुः।
आमवातं जयेदेतदपि वैद्यविवर्जितम् ॥ ३२॥
एतदभ्यासयोगेन जरापलितनाशनम् । चित्रकं पिप्पलीमूलं यमानी कारवीं तथा ।
सर्पिस्वैलरसोपेतमश्नीयाच्छालिषष्टिकम् ॥ ३३ ॥ विडङ्गान्यजमोदाच जीरकं सुरदारु च ॥ २३ ॥
सिंहनाद इति ख्यातो रोगवारणदर्पहा । चव्यैलासैन्धवं कुष्ठं रास्नागोक्षुरधान्यकम् ।
वतिधुद्धिकरः पंसां भाषितो दण्डपाणिना ॥३४॥ त्रिफलामुस्तकं व्योषं त्वगुशीरं यवाग्रजम् ॥२४॥ तालीसपत्रं पत्रं च सूक्ष्मचूर्णानि कारयेत् । । त्रिफलाका क्वाथ १२ तोला, शुद्ध गन्धक ४ तोला, गुग्गुलु यावन्त्येतानि चूर्णानि तावन्मात्रं तु गुग्गुलुम् ॥२५/४ तोला, एरण्डतल १६ तोला • सबको लोहेकी कढाईमें पकाना संमर्थ सर्पिपा गाढं स्निग्धे भाण्डे निधापयेत । चाहिये । यह गुग्गुलु वातपित्तकफके रोग, तथा खज, पंगुता,
काठन श्वास, पांचों प्रकारके कास, कुष्ठ, वातरक्त, गुल्म, शूल, ततो मात्रां प्रयुजीत यथेष्टाहारवानपि ॥२६॥
उदररोग, तथा आमवातको नष्ट करता है । तथा सदैव सेवन योगराज इति ख्यातो योगेऽयममृतोपमः।
| करनेसे रसायन होता, वृद्धावस्था व बालोंकी सफेदीको दूर आमवावाढयवातादीन्क्रिमिदुष्टवणानपि ॥२८॥
| करता है। इसमें घी, तैल, मांसरस युक्त शालि या साठीके • प्लीहगुल्मोदरानाहदुर्नामानि विनाशयेत् । चावलोंका पथ्य देना चाहिये । यह “ सिंहनादनामक " गुग्गुलु
अनिं च करते दीप्तं तेजोवृद्धिं बलं तथा । रोगरूपी हाथ के दर्पको चर्ण करता तथा अग्निवादि करता है। वातरोगाञ्जयत्येष सन्धिमजगतानपि ॥ २८॥ | इसे दण्डपाणिने प्रकाशित किया है * ॥२९-३४.॥
चीतकी, जड़, पिपरामूल, अजवाइन, काला जीरा, वायविडंग, अजमोद, सफेद जीरा, देवदारु, चव्य, छोटी इला- * बहत्सिंहनादगुग्गुल यहांपर एक बृहत्सिंहनादगुग्गुयची, सेंधानमक, कूठ, रासन, गोखुरू धनियां त्रिफला, नाग-1
ला, नाग-|लुका भी पाठ मिलता है । वह इस प्रकार है-"पिण्डितां गुग्गुरमोथा, त्रिकटु, दालचीनी, खश, यवक्षार, तालीशपत्र, तथा लोर्माणी कटतैलपलाष्टके । प्रत्येक त्रिफलाप्रस्थौ सार्द्धद्रोणे जले.
पचेत् ॥ पादशेषे च पूतं च पुनरमावधिश्रयेत् । त्रिकटु त्रिफला १ कुछ पुस्तकों में इसके गुणोंमें इतना और बढ़ाया | मुस्तं विडंगामरदारु च ॥ गुडूच्यामित्रिवदन्तीचवीशूरणमानकम् । गया है “प्लीहगुल्मोदरानाहदुर्नामानि विनाशयेत् । अग्निं च | पारदं गन्धकं चैव प्रत्येक शक्तिसम्मितम् ॥ सहस्रं कानकफलं कुरुते दीप्तं तेजोवृद्धिं बलं तथा ॥ वातरोगाजयत्यष सन्धि-सिद्धं संचूर्ण्य निक्षिपेत् । ततो माषद्वयं जग्ध्वा पिबेत्तप्तजलामजागतानपि॥"
दिकम् ॥"गुग्गुल ३२ तोला, कडुआ तल ३२ तोलाम