________________
(११२)
[ वातव्याध्य
कोलादिप्रदेहः।
मांस तथा जितमेसे खट्टा हो जावे, उतना काजी आदि खट्टा
द्रव्य छोड़ना चाहिये । तथा इसको बांधकर ऊपरसे पट्टी बांधनी कोलं कुलत्थं सुरदारुराना
चाहिये । स्नेह चारों मिलाकर इतने ही छोड़ने चाहिये जिससे माषा उमातेलफलानि कुष्ठम् । अच्छी तरह पक जावे । इसमें समस्त अथवा आधे अथवा वचाशताह्वे यवचूर्णमम्ल
यथालाभ द्रव्य मिलाने चाहिये । यही नियम सब गणोंमें मुष्णानि वातामयिनां प्रदेहः ।। ८०॥ | समझना चाहिये ॥ ८२-८६ ॥आनूपवेशवारोष्णप्रदेहो वातनाशनः ।
अश्वगन्धाघृतम् । बेर, कुलथी, देवदारु, रासन, उड़द, अलसी तथा तिल| आदि तैलद्रव्य, कूठ, वच, सौंफ, सोवा, यवचूर्ण, कांजी सबको
अश्वगन्धाकषाये च कल्के क्षीरचतुर्गुणम् ॥ ८७ ॥ गरम कर वातरोगवालोंके लेप करना चाहिये । अथवा आनूप- घृतं पक्कं तु वातघ्नं वृष्यं मांसविवर्धनम् । मांसके वेशवारका गरम गरम लेप करना चाहिये ॥८॥ |
असगन्धके काढ़े तथा कल्कमें चतुर्गुण दूधके साथ सिद्ध वेशवारः।
हुआ घृत वातनाशक, वाजीकर तथा मांसवर्द्धक होता है॥८॥निरस्थि पिशितं पिष्टं स्विन्नं गुडघृतान्वितम्।।८१॥
दशमूलघृतम् । कृष्णामरिचसंयुक्तं वेशवार इति स्मृतम् । हडी रहित मांसको पीस पकाकर गुड़, घी, मिर्च, व पीपल |
| दशमूलस्य नियुहे जीवनीयैः पलोन्मितः ॥ ८८॥ मिलानेसे "वेशवार" बनता है ॥ ८१ ॥
क्षीरेण च घृतं पकं तर्पणं पवनातिनुत् ।
२ प्रस्थ घी, २ प्रस्थ दूध, ६ प्रस्थ दशगूलका क्वाथ शाल्वणभेदः।
तथा जीवनीय गणकी औषधियां प्रत्येक ४ तोला छोडकाकोल्यादिः स वातनः सर्वाम्लद्रव्यसंयुतः।।८२॥ कर सिद्ध किया घृत तृप्तिकारक तथा वातनाशक होता सानूपमांसः सुस्विन्नः सर्वस्नेहसमन्वितः। है ॥ ८८ ८९॥ सुखोष्णः स्पष्टलवणः शाल्वणः परिकीर्तितः ॥८३॥
आजघृतम् । तेनोपनाहं कुर्वीत सर्वदा वातरोगिणाम् ।
आज चर्मविनिर्मुक्तं त्यक्तशृङ्गखुरादिकम् । वातन्नो भद्रदादिः काकोल्यादिस्तु सौश्रुतः ८४ |
पञ्चमूलीद्वयं चैव जलद्रोणे विपाचयेत् ।। ९० ॥ मांसेनात्रीषधं तुल्यं यावताम्लेन चाम्लता।
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् । पढ्वी स्यात्स्वेदनार्थ च कालिकाद्यम्लमिष्यते॥८५
जीवनीयैः सयष्टयाहैः क्षीरं चैव शतावरीम् ॥ ९१ चतुःस्नेहोऽत्र तावान्स्यात्सुस्विन्नत्वं यतो भवेत् ।
छागलाद्यमिदं नाम्ना सर्ववातविकारनुत् । समस्तं वर्गमध वा यथालाभमथापि वा ॥८६॥
अर्दिते कर्णशूले च बाधिर्ये मूकमिन्मिने ॥ ९२॥ प्रयुजीतेति वचनं सर्वत्र गणकर्मणि।
जडग गदपंगूनां खन्ने गृध्रसिकुब्जयोः । काकोल्यादिगण, वातन भद्रदादिगण तथा अम्लद्रव्य,
अपतानेऽपतन्त्रे च सर्पिरेतत्प्रशस्यते ॥ १३ ॥ काजी, आनूपमांस चारों स्नेहोंमें सेंक कुछ नमक मिलाकर गरम गरम उपनाहन (पुल्टिस) करना चाहिये । इसमें वातघ्न गण
द्रोणे द्रव्यतुलाश्रुत्या स्याच्छागदशमूलयोः । देवदादिगण, काकोल्यादिगण, सुश्रुतोक्त इनके चूर्णके समान | पृथक तुलाधै यष्टथाह्वद्वयं देयं द्विधोक्तितः ।।९४॥
चर्म, सींग, तथा खुर आदिसे रहित बकरेका मांस २॥ सेर १ काकोल्यादिगण, तथा वातन्न भद्रदादिगण यहां सुश्रु- तथा दशमूल मिलित २॥ सेर २५ सेर ४८ तो० जलमें तोक्त लेना चाहिये । उनके पाठ इस प्रकार हैं। " काकोल्यौ | पकाना चाहिये, चतुर्थांश रहनेपर उतार छानकर १ प्रस्थ घी मधुकामेदे जीवकर्षभको सहे । ऋद्धिद्धिस्तुगाक्षारी पुण्डरीकं | तथा जीवनीय गणकी औषथियां व मौरेठी व शतावरका सपद्मकम् ॥ जीवन्ती सामृता शृङ्गी मृद्वीका चेति कुत्रचित् । कल्क तथा घीके बराबर दूध मिलाकर पकाना चाहिये । यह काकोल्यादिरयं पित्तशोणितानिलनाशनः ॥” इति काकोल्यादिः । “ छागलादि घृत " समस्त वातरोग यथा-अर्दित, कर्णशूल, " भद्दारु निशे भाी वरुणो मेषङ्गिका। जटाझिण्टी चार्तगलो बाधिर्य, मूकता, मिन्मिनापन, जड़ता, गद्गदवाणी तथा पंगुता, वरा गोक्षुरतण्डुलाः ॥ अर्को श्चदंष्ट्रा गणिका धत्तूरश्वाश्मभेदकः । खञ्ज, गृध्रसी, कुब्जता, अपतानक व अपतन्त्रकको नष्ट करता वरी स्थिरा पाटला रुग्वर्षाभूर्वसुको यवः ॥ भददादिरित्येष है। १ द्रोण जलमें १ तुला क्वाथ्य छोड़ना चाहिये, अतएव गणो वातविकारनुत् ॥"
| मांस व दशमूल दोनों आधा तुला पृथक् पृथक मिलानेसे १ तुला