________________
mer-wor
"or-emprewwww
वातव्याध्यw
er ' रास्ना मागधिका शिग्रुः काथ्यं द्विपलिकं भवेत् ।। लशुनातिविषाचित्राकुष्ठविभिश्च पक्षिणाम् ॥३२॥ विदारी मधुकं मेदे द्वे काकोल्यो सिता तथा ॥२४| मांसाशिनां यथालाभं बस्तमूत्रे चतुर्गुणे । एभिः खजूरमृद्वीकाभीरुयुजातगोक्षुरैः। सिद्धमभ्यजने तैलमपस्मारविनाशनम् ॥ ३३ ॥ चैतसस्य घृतस्याङ्गः पक्तव्यं सर्पिरुत्तमम् ।।२५ ॥
गुग्गुल, बच, हरे, विछुआ, आक, सरसों, जटामांसी, महाचैतससंज्ञं तु सर्वापस्मारनाशनम् ।
| कारयारी, जटामांसी, छोटी हर्र, हींग, मटेउर, लहसुन, गरोन्मादप्रतिश्यायतृतीयकचतुर्थकान् ॥ २६॥ अतीस, दन्ती, कूठ तथा मांस खानेवाले पक्षियोंकी पापालक्ष्म्यौ जयेदेतत्सर्वग्रहनिवारणम् । विष्ठाका कल्क तथा चतुर्गुण गोमूत्र मिलाकर सिद्ध किया गया कासश्वासहरं चैव शुक्रावविशोधनम् ॥ २७॥ घृत मालिश करनेसे अपस्मारको नष्ट करता है ॥ ३१-३३ ॥ घृतमानं क्वाथविधिरिह चैतसवन्मतम् ।
अभ्यङ्गः। कल्कश्चैतसकल्कोक्तद्रव्यैः सार्ध च पादिकः ॥२८॥
___ अभ्यङ्गः साप तैलं बस्तमूत्रे चतुर्गुणे । नित्यं युजातकाप्राप्तौ ताल मस्तकमिष्यते ।
सिद्धं स्याद्गोशकृन्मूत्रैः पानोत्सादनमेव च ॥३४॥ सन, निसोथ, एरण्डकी छाल, दशमूल, शतावर, रासन,
- चतुर्गुण बकरेके मूत्रमें मिलाकर सिद्ध किया गया सरसोंका छोटी पीपल, सहिजन यह प्रत्येक ८ तोला ले १ द्रोण जलमें | पकाना चाहिये । चतुर्थाश रहनेपर उतार छानकर विदारी-1
| तैल मालिश करने तथा गायके गोबरके रसका गोमूत्रके साथ
| पीना तथा उबटन लगाना हितकर है ॥ ३४ ॥ कन्द, मौरेठी, मेदा, महामेदा, काकोली, क्षीरकाकोली,
इत्यपस्माराधिकारः समाप्तः । मिश्री, छुहारा, मुनक्का, शतावर, गोखरू, युआत, तथा कल्याणकघृतका कल्क घृतसे चतुर्थांश मिलाकर घृत पकाना चाहिये । यह " महाचैतसधृत" समस्त अपस्मार, कृत्रिम विष, अथ वातव्याध्यधिकारः। उन्माद, जुखाम, तृतीयक चातुर्थिक ज्वर, पाप, कुरूपता, प्रहदोष, कास, तथा श्वासको नष्ट करता और रजवीर्यको शुद्ध करता है । घीका मान तथा क्वाथ चैतसके समान
तत्र सामान्यतश्चिकित्सा। समझना चाहिये । कल्क कुल मिलाकर घृतसे चतुर्थांश ही हो । युञ्जातकके अभावमें ताड़का मस्तक लेना
स्वाद्वम्ललवणैः स्निग्धैराहारैतिरोगिणः । चाहिये ॥ २३-२८॥
अभ्यङ्गस्नेहबस्त्यायैः सर्वानेवोपपादयेत् ॥ १॥
समस्त वातरोगियोंको मीठे खट्टे नमकीन तथा स्नेहयुक्त कूष्माण्डकघृतम् ।
भोजन तथा मालिश व स्नेहयुक्त वस्ति आदि देना हित
कर है ॥१॥ कूष्माण्डकरसे सर्पिरष्टादशगुणे पचेत् ।। २९॥ यष्टयाह्वकल्कं तत्पानमपस्मारविनाशनम् ।
भिन्नभिन्नस्थानस्थवातचिकित्सा । घीसे चतुर्थाश मौरेठीका कल्क तथा अठारह गुणा कुम्हड़ेका रस मिलाकर सिद्ध किया गया घृत अपस्मारको नष्ट करता
विशेषतस्तु कोष्ठस्थे वाते क्षारं पिबेन्नरः । - है॥२९॥
आमाशयस्थे शुद्धस्य यथा दोषहरी क्रिया ॥२॥
आमाशयगते वाते छर्दिताय यथाक्रमम् । ब्राह्मीघृतम् ।
देयःषड्धरणो योगः सप्तरात्रं सुखाम्बुना ॥ ३॥ ब्राह्मीरसे वचाकुष्ठशङ्खपुष्पीभिरेव च ॥ ३०॥
यदि वायु कोष्ठगत हो, तो क्षार पिलाना चाहिये । यदि पुराणं मेध्यमुन्मादग्रहापस्मारनुद् घृतम् । | आमाशयमें हो, तो शोधन कर वात नाशक क्रिया करनी चाहिये ब्राह्मीके रसमें पुराना घी, वच, कूठ, व शंखपुष्पीका कल्क अर्थात् आमाशयगत वायुमें प्रथम स्नेहन स्वेदन कराकर वमन छोडकर पकानेसे उन्माद ग्रहदोष, अपस्मारको नष्ट करता तथा कराना चाहिये। फिर षड्धरण योग ७ दिनतक गरम जलसे मेधाको बढ़ाता है ॥ ३० ॥
देना चाहिये ॥२॥३॥ पलंकषायं तैलम् ।
षड्धरणयोगः। पलंकषावचापथ्यावृश्चिकायर्कसर्षपैः ॥ ३१ ॥ | चित्रकेन्द्रयवाः पाठाकटुकातिविषाभयाः । जटिलापूतनाकेशीलाङ्गलीहिङगुचोरकैः।
महाव्याधिप्रशमनो योगः षड्धरणः स्मृतः ॥४॥