________________
धिकारः ]
भाषाटीकोपेतः ।
उत्तम करता, शरीरको वढ़ाता, स्वरको उत्तम बनाता तथा उरः क्षतको जोड़ता है । यह कूष्माण्डकरसायन " भगवान अश्विनीकुमारने निर्माण किया है ॥ ६७-७२ ॥
कूष्माण्डकरसायने द्रवमानम् ।
खण्डामलकमानेन रसः कूष्माण्डकद्रवात् । पात्र पाकाय दातव्यं यावान्वा तद्रसो भवेत् ॥७३ अत्रापि मुद्रया पाको निस्त्वचं निष्कुलीकृतम् । खण्डामलके अनुसार कूष्माण्डेका रस एक आढ़क छोड़ना चाहिये | अथवा रस जितना निकले उतना ही छोड़ना चाहिये । निष्कुलीकृत माने छीले और पाक जब हुए मुद्रा बनने लग जाय, तब समझना चाहिये ॥ ७३ ॥ वासाकूष्माण्डखण्डः ।
•
पञ्चाशश्च पलं स्विन्नं कूष्माण्डात्प्रस्थमाज्यतः ॥७४॥ ग्राह्यं पलशतं खण्डं वासाक्काथाढके पचेत् । मुस्ता धात्री शुभा भाङ्ग त्रिसुगन्धेश्व कार्षिकैः ७५ ॥ ऐलेय विश्वधन्याकमरिचैश्च पलांशिकैः । पिप्पलीकडवं चैव मधुमानीं प्रदापयेत् ॥ ७६ ॥ कासं श्वासं क्षयं हिक्कां रक्तपित्तं हलीमकम् । हृद्रोगमम्लपित्तं च पीनसं च व्यपोहति ॥ ७७ ॥ पेठा (छिला हुआ तथा बीज निकाला हुआ ) उबालना चाहिये, फिर इसको निचोड़कर रस अलग रखना चाहिये, फिर पेठेको महीन पीसकर घी में भूनना चाहिये, ५० पल (२॥ सेर) पेठे में घी १ प्रस्थ छोड़ना चाहिये । भुन जानेपर मिश्री ५ सेर, पेठेका रस और वासा क्वाथ १ आढ़क मिलाकर पकाना चाहिये । सिद्ध होनेपर नागरमोथा, आमला, वंशलोचन, भारजी, दालचीनी, तेजपात, इलायची- प्रत्येक एक तोला एल बालुक, सोंठ, धनियां, काली मिर्च प्रत्येक ४ तोला तथा पीपल १६ तो० का महीन चूर्ण छोड़ मिलाकर उतार लेना चाहिये | फिर ठण्डा होनेपर शहद ३२ तोला छोड़ना चाहिये । यह अवलेह -- कास, श्वास, क्षय, हिक्का, रक्तपित्त, हलमिक, हृद्रोग, अम्लपित्त, और पीनसको नष्ट करता है ॥ ७४-७७ ॥ वासाखण्डः । तुलामादाय वांसायाः पचेदष्टगुणे जले । तेन पादावशेषेण पाचयेदाढकं भिषक् ॥ ७८ ॥
१ योगरत्नाकरमें इसी प्रयोगको कुछ बढ़ा दिया है । अर्थात् इसमें “ क्षौद्रं घृताधर्कम् ” से समाप्त हो जाता है । पर उन्होंने आगे लिखा है " क्षौद्रार्धिकां सितां केचित्कचिद् द्राक्षां सितार्धि काम् । द्राक्षार्धानि लवङ्गानि कर्षे कर्पूरकं क्षिपेत् । तथा कूष्माण्ड उबालकर निचोड़ने पर जितना स्वरस निकलता है, उसीसे पाक करमेका व्यवहार है ।
(04)
चूर्णानामभयानां च खण्डाच्छुद्धात्तथा शतम् । द्वेल पिप्पलीचूर्णात्सद्धशीते च माक्षिकात् ॥७९ कुडवं पलमात्रं तु चातुर्जातं सुचूर्णितम् । क्षिप्त्वा विलोडितं खादेद्रक्तपित्ती क्षतक्षयीं । कासश्वासपरीतश्च यक्ष्मणा च प्रपीडितः ॥ ८० ॥ अडूसेका पञ्चांग ५ सेर ४० सेर जलमें पकानां चाहिये, | १० सेर शेष रहनेपर उतार छानकर बड़ी हर्रका चूर्ण ३ सेर १६ तोला, मिश्री ५ सेर, पीपलका चूर्ण ८ तोला मिलाकर पकाना चाहिये । पाक हो जानेपर उतार ठण्डाकर शहद ३२ तोला, दालचीनी, तेजपात, इलायची, नागकेशर - प्रत्येकका चूर्ण ४ तोला छोड़ मिलाकर रक्तपित्त, क्षतक्षय, कास, श्वास यक्ष्मासे पीड़ित रोगीको यह " वासाखण्ड " खाना चाहिये ॥ ७८-८० ॥
तथा
खण्डको लौहः ।
शतावरीच्छिन्नरुहावृष मुण्डतिकाबलाः । तालमूली च गायत्री त्रिफलायास्त्वचस्तथा ॥ ८१ ॥ भाङ्ग पुष्करमूलं च पृथक् पञ्च पलानि च । जलद्रोणे विपक्तव्य मष्टमांशावशेषितम् ॥ ८२ ॥ दिव्योषधहतस्यापि माक्षिकेण हतस्य वा । पलद्वादशकं देयं रुक्मलौहं सुचूर्णितम् ॥ ८३ ॥ खण्डतुल्यं घृतं देयं पलषोडशिकं बुधैः । पचेत्ताम्रमये पात्रे गुडपाको यथा मतः ॥ ८४ ॥ प्रस्था मधुनो देयं शुभाश्मजतुकं त्वचम् । शृङ्गी विडङ्गं कृष्णा च शुण्ठथजाजी पलं पलम् ८५ त्रिफला धान्यकं पत्रं द्वयक्षं मरिचकेशरम् । चूर्ण दत्त्वा सुमथितं स्निग्धे भाण्डे निधापयेत् ८६ ॥ यथाकालं प्रयुञ्जीत बिडालपदकं ततः । गव्य क्षीरानुपानं च सेव्यं मांसरसः पयः ॥ ८७ ॥ गुरुवृष्यान्नपानानि स्निग्धं मासादि बृंहणम् । रक्तपित्तं क्षयं कासं पक्तिशूलं विशेषतः ॥ ८८ ॥
१ यहां वासा आर्द्र ही लेना चाहिये और " शुष्कद्रव्येष्विदं मानं द्विगुणं तद् द्रवाईयोः । " इस सिद्धान्तसे द्विगुण नहीं करना चाहिये क्योंकि " गुडूची कुटजो वासा कूष्माण्डव शतावरी । अश्वगन्धा सहचरः शतपुष्षा प्रसारणी ॥ प्रयोक्तव्याः सदैवार्द्रा द्विगुणा नैव कारयेत् " ॥ इसी प्रकार अष्टगुण जलको भी द्विगुण नहीं करना चाहिये । " मानं तथा तुला यास्तु द्विगुणं न क्वचिन्मतम् । " तथा मधु कुड़व होनेपर भी द्विगुण लिया जाता है । “सर्पिः खण्डजलक्षौद्रतैलक्षीरासवादिषु । अष्टौ पलानि कुव नारिकेले च शस्यते ॥ "