________________
७७
मणिपति चरित्रे मेतार्यमुनिकथा णवरं एयाणं चिय जणणीए करेहिं घोलिओ सुइरं'। तो तंपि उवालंभइ'आ पावे मारिओ हुँतो ॥ ११ ॥ अविहिय जिणंदधम्मो दुग्गइपहभायणं कओ हुँतो । पुव्वि चिय दिज्जंतं तुह रज्जं किं न गहिय ति ॥ १२ ॥ ता संपयं च गिण्हेसु रज्जं पुताण देसु नियगाणं ।' इय रज्जाई चइउं सागरचंदो मुणी जाओ ।। १३ ।। एगंमि साहु गच्छेसु सुविहियसुरीणपायमूलंमि । अब्भत्थदुविहसिक्खो जाओ अचिरेण गीयत्थो ॥ १४ ॥ अहान्नया कयाई उज्जेणीए समागया साहू । सूरीहिं तओ पुट्ठो कुसलं साहूण भो ! तत्थ ॥ १५ ॥
नवरमेतयोरेव जनन्या कराभ्यां घोलितस्सुचिरम् । ततस्तामप्युपालम्भते हा पापे ! मारितो भविष्यति ॥ ११ ॥ अविहितजिनेन्द्रधर्मो दुर्गतिपथभाजनं कृतो भविष्यति । पूर्वमेव दीयमानं तव राज्यं किं न गृहीतमिति ॥ १२ ॥ तर्हि साम्प्रतञ्च गृहाण राज्यं पुत्राणां देहि निजकानाम् । इति राज्यादीन् त्यक्त्वासागरचंद्रोमुनिर्जातः ॥ १३ ।। एकस्मिन् साधुः गच्छति सुविहितसूरिपादमूले । अभ्यस्तद्विविधशिक्षः जातोऽचिरेण गीतार्थः ॥ १४ ॥ अथान्यदा कदाचिदुज्जयिन्याः समागताः साधवः । . सूरिभिस्ततः पृष्टः कुशलं साधूनाम् भो ! तत्र ॥ १५ ॥