________________
७६
मणिपति चरित्रे
तो सा मोयणमेगं हत्थे घित्तुणं बाहिरं गच्छती। . पियदंसणाइ भणिया 'हो हो ! किं तुज्झ पासंमि' ॥ ६ ॥ तीए भणियं 'मोयगमेयं रन्नो नएमि कल्लेवे' । तो पियदंसणा गिण्हइ विसभावियनिययहत्थेहिं ॥ ७ ॥ पुण इयरीए अप्पइ सा रन्नो सो वि काऊ दो खण्डे । पियदंसणासुयाणं देइ लहुयत्ति काऊणं ॥ ८ ॥ भुत्ता य तेहिं तत्तो विसेण घुम्माविया तओ रन्ना । मणिजलयाणा सत्था विहिया तो आगया गेहे ॥ ९ ॥ सागरचंदो वि तओ रसोयणि भणइ 'मोयगो कहणु । विसदिट्ठो संजाओ !' सा आह'अहं न याणेमि ॥ १० ॥
ततस्सा मोदकमेकं हस्ते गृहीत्वा बहि - गच्छन्ती । प्रियदर्शनया भणिता 'भो ! भो ! किं तव पार्वे' ॥ ६ ॥ तया भणितं मोदकमेकं राज्ञः नयामि कल्यवाय ।। ततः प्रियदर्शना गृह्णाति विषभावितनिजकहस्ताभ्याम् ॥ ७ ॥ पुनः इतरस्यै अपर्यति सा राजे सोऽपि कृत्वा द्वे खण्डे । प्रियदर्शनासुताभ्यां ददाति लघुकेति कृत्वा ॥ ८ ॥ भुक्तौ च ताभ्यां ततः विषेण घुर्णितौ तता राज्ञा । मणिजलपानौ स्वस्थौ विहितौ तत आगतौ गृहे ॥ ९ ॥ सागरचन्द्रोऽपि ततस्सूआरणि भणति मोदकः कथं नु । विषदृष्टस्संजातस्साहाहं न जानामि ॥ १० ॥