________________
६१
मणिपति चरित्रे जोनकसाधुकथा पिच्छामि वीसमंतो पत्ताणं कीलणत्थमुज्जाणे । विविहाइं विलसियाई कामुयसहियाण वेसाणं ॥ ४० ॥ अह ताणं मज्झओ एगा वररुवधारणी वेसा । नामेण मगहसेणा केणवि खयरेण अवहरिया ॥ ४१ ॥ तो परियणेण तस्सा महया सद्धेण एयमुग्घुटुं । 'भो ! धाह धाह धावह हीरइ गोसामिणी अम्हं' ॥ ४२ ॥ एवं मुणिऊण मए सहसा आकन्नपूरियं बाणं । मोत्तुण सो दुरप्पा गयणत्थो मारिओ खयरो ॥ ४३ ॥ पडिया य तस्स हत्थाओ मगहसेणा सरोवरजलंमि । तत्तो उत्तरिऊणं समागया मज्झ पासंमि ।। ४४ ॥
प्रेक्षे विश्रामयन् प्राप्तानां कीडनार्थमुद्याने । विविधानि विलसितानि कामुकसहितानां वेश्यानाम् ॥ ४० ॥ अथ तेषां मध्यत एका वररुपधारणी वेश्या । नाम्ना मगधसेना केनापि खेचरेणापहृता ॥ ४१ ॥ ततः परिजनेन तस्या महता शब्देन एवमुद्घोषितम् । भो ! धावत धावत धावत ह्रियते गोस्वामीन्यस्माकम् ॥ ४२ ॥ एवं ज्ञात्वा मया सहसाऽऽकर्णपूरितं बाणम् । मुक्त्वा सो दुरात्मा गगनस्थो मारित: खेचरः ॥ ४३ ॥ पतिता च तस्य हस्तात् मगधसेना सरोवरजले । तत उत्तीर्य समागता मम पावें ॥ ४४ ॥