________________
६०
मणिपति चरित्रे एवं वच्चइ कालो भणिओ अह अन्नया अहं तीए। . 'मह पिययम ! अइसद्धा जाया मियपुच्छमंसंम्मि ॥ ३५ ॥ ता जइ तुह पसाएण मज्झ संपडइ तं न अचिरेण । ता होइ फुडं मरणं इय नाउं कुणसु जं जोगं' ॥ ३६ ।। तो सा मए सदुक्खं भणिया 'भण पिययमे ! कहिं होति । ते मियपुच्छयजीवा तं मंसं जेण आणेमि ॥ ३७ ॥ सा पभणइ 'रायगिहे नयरे सेणियनिवस्स गेहम्मि । तेसि वित्ति पउत्ति एसा निसुया मए पुटिव ॥ ३८ ॥ तो तत्थ तुमं वच्चसु जइ पिय ! कज्जं मए जीयंतीए' । इय भणिओ तस्साह संपत्तो बहिरुज्जाणे ॥ ३९ ॥
एवं व्रजति कालो भणितोऽथान्यदाहं तया । मम प्रियतम ! अतिश्रद्धा जाता मृगपृच्छमांसे ॥ ३५ ॥ तस्मात् यदि तव प्रसादेन मां संपद्यतेति तन्नाचिरेण । तर्हि भवति स्फुटं मरणं इति ज्ञात्वा कुरु यं योगम् ॥ ३६ ॥ तदा सा मया सदुःखं भणिता भण प्रियतमे ! कुत्र भवन्ति । ते मृगपृच्छजीवाः तन्मासं येनऽऽनयामि ।। ३७ ॥ सा प्रभणति राजगृहे नगरे श्रेणिक-नृपस्य गृहे । तेषाम् वृत्ति प्रवृत्येषा निश्रुता मया पूर्वे ॥ ३८ ॥ ततस्तत्र त्वं व्रज यदि प्रिय ! कार्यं मम जीवन्त्याः । इति भणितस्तयाहं संप्राप्तो बहिरुद्याने ॥ ३९ ॥