________________
मणिपति चरित्रे धनदकथा
वेगेण पलायंतो पत्तोहं जाव पुरपओलीए ।
ता सा वि तमेव असिं घेत्तूण समागया तत्थ ॥ २० ॥ तीए य मज्झ ऊरु गोपुरवर पउलिबाहिठिओ । छिन्नो खग्गपहारेण पावकम्माए सहसत्ति ॥ २१ ॥ तं घेतूण गया सा अहं पि तत्थेव निवडिओ संतो । विलवामि करुणकरुणं दुवारे दुग्गाइ अग्गंमि ॥ २२ ॥ कुट्टदेवीए भणिओ तह विलवंतो अहं सकरुणाए । 'भो भद्द साइणीहिं सह अम्हाणं इमा मे ॥ २३ ॥ जं पुरपओलिपरओ दुपयं च चउपयं च तं तासिं । जं तु तयब्भंतरओ तं सव्वं अम्हया हवइ ॥ २४ ॥
वेगेन पलायमानः प्राप्तोऽहं यावत् पुरप्रतोल्याम् । तावत् सापि तमेवासिं गृहीत्वा समागता तत्र ॥ २० ॥ तया च ममोरुः गोपुरवरप्रतोलिबहि: स्थितः । छिन्नः खड्गप्रहारेण पापकर्मणा सहसा इति ॥ २१ ॥ तं गृहीत्वा गता साहमपि तत्रैव निपतितः सन् । विलपामि करुणकरुणं द्वारे दुर्गाया अग्रे ॥ २२ ॥
कुट्टदेव्या भणितस्तत्र विलपन्नहं सकरुणया । भोभद्र ! शाकीनिभिः सहास्माकं इमा मर्यादा || २३ ||
यं पुरप्रतोलिपरतः द्विपदञ्च चतुष्पदञ्च तं तासाम् । यन्तु तदभ्यन्तरस्तं सर्वमस्माकं भवति ॥ २४ ॥
५७