________________
मणिपति चरित्रे
जोएयव्वं न तए उद्धं महसंमुहं महासत !। .. जेण न लज्जामि अहं तुह खंधपइट्ठिया संती' ॥ १५ ॥ खग्गं मोत्तुं धरणीयलंमि खंधम्मि सा मए ठविया । सूलारोवियपुरिसस्स संतियं छिनए अंगं ॥ १६ ॥ निवडंति मज्झ उवरिं पुणरुत्तं रुहिरबिंदुणो बहवे । तिहं सलिलस्स कणे कलयंतो ठामि विसत्थो ॥ १७ ॥ अवलोइयं चिरेण निव्विनेणं मए उवरि हुत्तं । . दिटुं च चिट्ठियं से भयजणणं भीमरुवाए ॥ १८ ॥ तो तं भूमीइ निवाडिऊण भयकंपमाणसव्वंगो। वीसारिऊण खग्गं पुव्वविमुक्कं तहिं ठाणे ॥ १९ ॥
द्रष्टव्यं न त्वया उर्ध्वं मम संमुखं महासत्व !। येन न लज्जेऽहं तव स्कंधप्रतिष्ठिता सन्ती ॥ १५ ॥ ख़ड्गं मुक्त्वा धरणीतले स्कन्धे सा मया स्थापिता । शूलारोपितपुरुषस्य सत्कं छिनत्त्यङ्गम् ॥ १६ ॥ निपतन्ति ममोपरि वारंवारं रुधिरबिन्दवो बहवः । तानहं सलिलस्य कणान् कलयन् तिष्ठामि विश्वस्तः ॥ १७ ॥ अवलोकितं चिरेण निविण्णेण मयोपर्यभिमुखम् । दृष्टं च चेष्टितं तस्या भयजननं भीमरुपायाः ॥ १८ ॥ ततस्तां भूम्यां निपात्य भयकंपमानसर्वाङ्गः । विस्मृत्य खड्गं पूर्वविमुक्तं तत्र स्थाने ॥ १९ ॥