________________
४८
मणिपति चरित्रे 'जइ एइ मज्ज भत्ता ता सामिय तस्स किं तुमं कुणसि !।' भणियं च तेण 'पूयापुरस्सरं तं समप्पेमि ॥ १६ ॥ ताहे तीए भिउडी विहिया तो जाणिऊण तब्भावं । पभणइ पल्लिनाहो 'परिहासो एस मे विहिओ ॥ १७ ॥ सब्भावो पुण एसो जइ तं. पिच्छामि इत्थ संपत्तं । ता तस्स लेमि खग्गं' तं सोउं तीइ तुट्ठाए ॥ १८ ॥ सेज्जा हिटुंमि ठिओ दिट्ठीए तस्स दंसिओ अहयं । गहिऊण तेण बद्धो थूणाए अल्लवघेणं ॥ १९ ॥ निहओ य निद्दय-निठुरेण दढ-लट्ठि-मुट्ठिमाईहिं । सुतेसु तेसु पुन्नेहिं मज्झतत्थागओ सुणओ ॥ २० ।।
यद्येति मम भर्ता तर्हि हे स्वामिन् ! तस्य किं त्वङ्करोषि । भणितञ्च तेन पूजापुरस्सरं त्वां समर्पयामि ॥ १६ ॥ तदा तया भ्रुकुटी विहिता ततः ज्ञात्वा तद्भावम् । प्रभणति पल्लिनाथः परिहास एष मया विहितः ॥ १७ ।। सद्भावः पुनः एष यदि तं पश्याम्यत्र संप्राप्तं । तर्हि तस्य लामि खइगं तं श्रुत्वा तस्यां तुष्टायाम् ॥ १८ ॥ शय्याधः स्थितो दृष्टया तस्य दर्शितोऽहम् । गृहीत्वा तेन बध्धः स्थूणायामार्द्रवर्धेण ॥ १९ ॥ निहतश्च निर्दय-निष्ठुरेण दृढ-यष्टिमुष्टयादिभिः । सुप्तेषु तेषु पुन्यैः मम तत्रागतः शुनकः ॥ २० ॥