________________
४७
मणिपति चरित्रे सुव्रतसाधु कथा तो तुमए अज्जं चिय आगंतव्वं पउससमयंमि ।' इय कहिए तीइ अहं तीए गेहंमि संपत्तो ॥ ११ ॥ पल्लीवई वि तइया गिहाओ अन्नत्थ चिट्ठइ कहिपि । सा वि य मं दठूणं पमुइयहिययव्व संजाया ॥ १२ ॥ उववेसिओ य तीए सयणीए पल्लिसामिणो अहयं । . कयपयसोया साऽपि य मज्झ समीवम्मि उवविट्ठा ॥ १३ ॥ इत्थंतरंमि पत्तो कुओ वि सेणवई घरदुवारे । तीए भीयाइ तओ सेज्जाए अहे अहं ठविओ ॥ १४ ॥ पल्लीवइणो विहियं पयसोयं चेव तीइ सेज्जाए । उवविट्ठस्स तओ सा एवं कहितुं समाधत्ता ॥ १५ ॥
ततस्त्वया अद्यैवागन्तव्यं प्रदोषसमये । इति कथिते तयाहं तस्या गृहे संप्राप्तः ॥ ११ ॥ पल्लिपत्यपि तस्या गृहादन्यत्र तिष्ठति कुत्राऽपि । सापि च माम् दृष्टवा प्रमोदितहृदयेव संजाता ॥ १२ ॥ उपवेशितश्च तथा शयनीये पल्लिस्वामिनोऽहम् । कृतपादशौचा साऽपि च मम समीपे उपविष्टा ॥ १३ ॥ अत्रान्तरे प्राप्तः कुतोऽपि पल्लिपति गृहद्वारे । तया भीत्या ततः शय्याया अध: अधोऽहं स्थापितः ॥ १४ ॥ पल्लिपतेः विहितं पदशौचमेव तस्यां शय्यायाम् । उपविष्टस्य तत सा एवं कथयितुं समारब्धा ॥ १५ ॥ १. सेणवई - पल्लीशः ।