________________
मणिपति चरित्रे ब्रह्मदत्त कथा
आसन्ने वच्चंतेण राइणा तं निसामियं सव्वं । तो मरणाओ नियत्तो छगस्स दाउं कणयमालं ॥ ९८ ॥ पभणइ देवी 'जइ तं निव्विन्ना नियजीवियव्वाओ। तो मरसु मज्झ अन्नाओ तुज्झ सरिसाउ होहिति' ॥ ९९ ।। ता भो जह सो राया अप्पहियपरायणो तओ जाओ। तह होसु तुमं पि दढं एवं मिटेण भणियम्मि ॥ १०० ॥ मरियव्वाओ निउत्ता महसेणा चेल्लणा य तं सोउं । हारेणं चिय तुट्ठा निवेण सह भुंजए भोए ॥ १०१ ॥ अह सो तियसविदिन्नो हारो तुट्टो तडत्ति विहिवसओ। बहुवक्कोति न तीरइ संघेउं जेण केणावि ॥ १०२ ।।
आसन्ने व्रजता राज्ञा तं निशामितं सर्वम् । ततो मृत्योः निवृतो छगस्स दत्वा कनकमालां ॥ ९८ ॥ प्रभणति देवि ! यदि त्वं निविण्णा निजकजीवितव्यातः । ततो म्रियस्व मम अन्याः, तव सदृश्यो भविष्यन्ति ॥ ९९ ॥ तर्हि भोः यथा स राजा आत्महितपरायणस्ततो जातः । तथा भव त्वमपि द्रढमेवं मिंढेण भणिते ॥ १०० ॥ मर्तव्यात् निवृत्ता मगधसेना चेल्लणा च तं श्रुत्वा । हारेणैव तुष्टा नृपेण सह भुनक्ति भोगान् ॥ १०१ ।। अथ स त्रिदशविदत्तो हारो त्रुटितस्तडिति विधिवशतः । बहुवक इति न शक्यते संधितुं येन केनापि ॥ १०२ ॥ १. निसामियं-निशमितं - (दृश्य)