________________
मणिपति चरित्रे
सो भणइ 'बंभदत्तस्स राइणो घोडया जवे एए। चरिहंति इमे अन्ने गिण्हंतो हम्मए नियमा' ॥ ९३ ॥ सा भणइ 'मज्झ वयणं जइ न तुमं कुणसि तो मरिस्सामि' । छगलेणुत्तं 'मरसुत्ति मज्झ अन्ना पुहोहिंति ॥ ९४ ॥ छगलीइ तओ भणियं 'एसो छखंडभरहनरनाहो । महिलाए वयणेणं मरिउमणो वच्चइ मसाणं ॥ ९५ ॥ तं पुण नेहविहुणो नियजीवियलोभओ विगतसत्तो। नेह कुणसि मज्झ वयणं धिरत्थु ते पुरिसयारस्स' ॥ ९६ ॥ छगलेण तओ भणियं 'जाइमित्तेण बुक्कडो अहयं । एसो य चिट्ठएणं महिला कज्जेण जो मरइ' ॥ ९७ ॥
स भणति ब्रह्मदत्तस्य राज्ञः घोटका: यवानेतान् । चरिष्यन्ति अयमन्यो गृह्णन् हन्यते नियमात् ॥ ९३ ।। सा भणति मम वचनं यदि न त्वङ्करोषि तर्हि मरिष्यामि । छगलेनोक्तं म्रियस्व इति ममान्या स्पृहिष्यन्ति ।। ९४ ॥ छगल्या ततो भणितमेषो षट्खण्डभरतनरनाथः । महिलाया वचनेन मत्मना व्रजन्ति स्मशानम् ॥ ९५ ।। त्वं पुनस्स्नेहविधूनो निजजीवितलोभतो विगतसत्त्वः । नेह करोषि मम वचनं "धिगस्तु तव पुरुषकारस्य" ॥ ९६ ॥ छगलेन ततो भणितं "जातिमात्रेण बोकडोऽहम्" । एष च स्थितेन महिलाकार्येण यो म्रियते ॥ ९७ ।।