________________
मणिपति चरित्रे ब्रह्मदत्त कथा तुमए वि विज्जमाणे अहं अणाहव्व बंभदत्तेणं । निहयम्हि नाह सुरयाभिलासिणा तं अणिच्छंती ।। ७८ ॥ तोऽहं कोहमुवगओ तुह वहणत्थं इहागओ सिग्धं । जाव तुमं देवीए पुट्ठो अडवीइ वुत्तंतं ।। ७९ ॥ निसुयं च तयं सव्वं तुमए देवीए जं समक्खायं । एएण कारणेणं तुट्ठोऽहं तुह वरं देमि' ॥ ८० ॥ भणइ निवो जइ एवं तुज्झ पभावेण सयलजीवाणं । भासाओ विबुज्झिज्जा अहयं एसो वरो होउ ।। ८१ ॥ 'एवं ति होउ नवरं जइ तं अन्नस्स तं पयासेसि । .. तो ते मरणं होही मत्थयफुडणेण सहस ति' ॥ ८२ ।।
त्वयि अपि विद्यमानेऽहं अनाथेव ब्रह्मदत्तेन । निहताऽस्मि नाथ ! सुरताभिलाषिना तमनिच्छन्ती ॥ ७८ ॥ ततोऽहं क्रोधमुपगतस्तव हननार्थं इहागतः शीघ्रम् । यावत् त्वया देव्या पृष्टोऽटव्या वृत्तान्तम् ॥ ७९ ॥ निश्रुतं च तकं सर्वं त्वया देव्यै यत्समाख्यातम् । एतेन कारणेण तुष्टोऽहं तुभ्यं वरं ददामि ॥ ८० ॥ भणति नृपो यद्येवं तव प्रभावेण सकलजीवानाम् । भाषा विबुध्येयं ममैष वरो भवतु ॥ ८१ ।। एवमिति भवतु नवरं यदि त्वमन्यस्य तं प्रकाशसे । ततः तव मरणं भविष्यति मस्तकस्फुटनेन सहसेति ॥ ८२ ॥