________________
३२
मणिपति चरित्रे
तदणायारालोयणकोपगएणं मए तयं मिहुणं । पहयं कसाहिं ता जाव झत्ति अदंसणीहूयं ॥ ७३ ॥ इय कहिऊण नरिंदो सरीरचिताइ निग्गओ बाहिं । नियइ सुरं विणयपरं फुरंतवरकुंडलाहरणं ॥ ७४ ॥ विम्हियमणो नरिंदो सुरेण अह तेण एवमालत्तो । 'तुट्ठोमि तुज्झ नरवर ! भणसु वरं किं पइच्छेमि ?' ॥ ७५ ॥ 'सो भणइ केण कज्जेण मज्झ तुट्ठोसि !' अह सुरो भइ । 'जा सा इत्थी तुमए अडई पत्तेण सिक्खविया ॥ ७६ ॥ नागकुमारी सा मज्झ भारिया तीइ तुज्झ पासाओ । आगम्म अहं भणिओ माया - निउणं रुवंतीए ॥ ७७ ॥
तदनाचारलोकनकोपगतेन मया तकं मिथुनं । प्रहतं कशाभिः सा यावत् झटिति अदर्शनीभूतम् ॥ ७३ ॥ इति कथयित्वा नरेन्द्रः शरीरचिन्तायै निर्गतो बहिः । पश्यति सुरं विनयपरं स्फुरद्वरकुण्डलाभरणम् ॥ ७४ ॥ विस्मितमना नरेन्द्रस्सुरेणाथ तेनेवमालपितः । तुष्टोऽस्मि तुभ्यं नरवर ! भण वरं किं प्रतीच्छामि ! ॥ ७५ ॥ सो भणति केन कार्येण मह्यं तुष्टोऽस्यथ सुरो भणति । या सा स्त्री त्वयाटविं प्राप्तेन शिक्षिता ॥ ७६ ॥ नागकुमारी सा मम भार्या तया तव पार्श्वात् । आगत्याहं भणितो मायानिपुणं रुदन्त्या ॥ ७७ ॥