________________
मणिपति चरित्रे सेडुकदृष्टान्तः मंतिवयणेण ताहे दिनो पुत्ताण तस्स अहिगारो । रन्ना सो य निसिद्धो चिट्ठइ नियघरकुडिरम्मि ॥ १८ ॥ सयणेहि अवन्नाओ रुट्ठो मायाइ आणवेइ छगं । तन्नियदेहुव्वढणाइचारणओ कोढिअं काउं॥ १९ ॥ हंतूणं सयणाणं दाऊणं कुट्ठसंकमट्ठाए। तित्थमरणत्थलेणं गओ सयं भीसणे रन्ने ॥ २० ॥ तत्थ तिसिएण दिटुं बहुरुक्खदलाइ कलुसियं सलिलं । तप्पाणाओ सज्जो संजाओ आगमो सगिहं ॥ २१ ॥ दठूण कुट्ठघच्छे सयणे सो भणइ 'मह अवन्नाए । फलमेयं तुम्हाणं' तं बिंति 'धिरत्थु ते पाव ! ॥ २२ ॥
मन्त्रीवचनेन तदा दत्तः पुत्राणां तस्याधिकारः। . राज्ञा स च निसिद्धस्तिष्ठति निजगृहकुटिरे ॥ १८ ॥ स्वजनैः अवज्ञातो रुष्टो मायया आनाययति छागम् । तन्निजदेहोपस्थापनादिचारणत: कुष्टी कृत्वा ।। १९ ।। हत्वा स्वजनानां दत्वा कुष्टसङ्कमार्थाय । तीर्थमरणस्थलेन गतः स्वयं भीषणेऽरण्ये ॥ २० ॥ तत्र तृषितेन दृष्टं बहुवृक्षदलानि कलुषितं सलिलम् । तत्पानात् सज्जः सञ्जात आगतः स्वगृहम् ।। २१ ।। दृष्ट्वा कुष्टग्रस्तान् स्वजनान् स भणति ममावज्ञायाः । फलमेतद् युष्माकं तं ब्रुवन्ति 'धिगस्तु तव पाप ! ॥ २२ ॥