________________
मणिपति चरित्रे
सो भज्जाए भणिओ गब्भं पत्ताइ घयगुलाइ महं । आणाहि तेण भणियं विनाणं नत्थि मे किंपि ॥ १३ ॥ जेण पुरो जाइज्जइ सा जंपइ नरवरिंदओलग्गं ।। कुणसु कुसुमेहिं सो तह तुट्ठो वित्तिं धुवं काही ॥ १४ ॥ एवं कयंमि तुट्ठो भणइ निवो भद्दा ! तुज्झ किं देमि । भज्जावयणेणं सो मग्गइ मह देहि पइदियहं ॥ १५ ॥ उसाउसामज्झ भत्तं दीणारं तं तहेव तेण कयं । निव-संमउति लोआवि तस्स भताइ दिति भया ॥ १६ ॥ एवं सो रिद्धिल्लो पूइज्जंतो जणेण संजाओ। बहुभोयणवमणाइहिं तह य कालेन कुंढी य ॥ १७ ॥
सो भार्यया भणितो गर्भं प्राप्तं घृतगुडादि मह्यम् । आनय तेन भणितं विज्ञानं नास्ति मम किमपि ॥ १३ ॥ येन पुरो याच्यते सा जल्पति नरवरेन्द्रावलग्नम् । कुरु कुसुमैः स तथा तुष्टो वृत्तिं ध्रुवं करिष्यति ॥ १४ ॥ एवं कृते तुष्टो भणति नृपो भद्र ! तव किं ददामि । भार्यावचनेन सो मार्गयति मह्यं देहि प्रतिदिवसम् ॥ १५ ॥ उष उषो मम भक्तं दीनारं तं तथैव तेन कृतम् । नृपसंमत इति लोकाऽपि तस्य भक्तादि ददति भयात् ॥ १६ ॥ एवं स ऋद्धिमान् पूज्यमानो जनेन सञ्जातः । . बहुभोजनवमनादिभिस्तथा च कालेन कुष्टिश्च ॥ १७ ॥ १. उसा म. उषस् प्रभातsan.