________________
९६
मणिपति चरित्रे अन्नेसिं दिज्जंतं फालं घितूण निययजिहाए । अप्पाणं सोहित्ता पुणो विकित्ती समणुपत्तो ॥ १७ ॥ ततो कुंचियसावयं वयणेणं मज्झ जइ न पतियसि। ता को सघडाईहिं असंसयं पतियावेमि ॥ १८ ॥ तो कुंचिएण वृत्तं कोसाईहिं पि को णु पतियइ । चोराण जेण ताणं धारिष्टुं अइघणं होइ ॥ १९ ॥ मुणिवइरम्मकहाए उवसमरसपसरदेवसरियाए । मणिवइणा समणेणं वसहकहा छट्ठिया कहिया ॥ २० ॥ .
घरकोईलाकहा अन्नं च तुब्भ चरियं घरकोइलाचरियसंनिभं सुणसु । सो पुण अइखुद्दमणो लहुवणयरजीवमझम्मि ॥ २१ ॥ अन्येषां दीयमानं फालं गृहीत्वा निजकजिह्वायाम् । आत्मानं शोधयित्वा पुनर्विकीर्तिः समनुप्राप्तः ॥ १७ ॥ ततः कुञ्चिकश्रावक ! वचनेन मम यदि न प्रत्ययसि । तस्मात् कोशघटादिनाऽसंशयं प्रत्ययामि ॥ १८ ।। तत: कुञ्चिकेनोक्तं कोशादिभिरपि को नु प्रत्ययति ? | चोराणां येन तेषां धारित्वमतिघनं भवति ॥ १९ ॥ मुनिपतिरम्यकथायामुपशमरसप्रसरदेवसरिति । मुनिपतिना श्रमणेण वृषभकथा षष्ठी कथिता ।। २० ।।
गृहकोकिला - कथा अन्यच्च तव चरित्रं गृहकोकिलाचरित्रसन्निभं शृणु । सा पुनरतिक्षुद्रमना लघुवनचरजीवमध्ये ॥ २१ ॥ २४. कोश - हिव्य शपथ