________________
मणिपति चरित्रे वृषभकथा उप्पाडियंमि सहसा पल्लंके निवडियं धरणिवट्टे । जिणदासस्स सरीरं तं पिच्छिय तीइ भीयाए ॥ १२ ।। परिचिंतियं मणेणं मह भत्ता एस मम दोसेणं । संपत्तो पंचत्तं होही अयसो मह एत्थ ॥ १३ ॥ एत्थंतरम्मि पत्तो तं ठाणं कहवि सो महावसहो । तस्सालिंपिय सिंगे रुहिरेणं कूवीयंतीए ॥ १४ ॥ मिलिए जणंमि पभणइ 'इमिणा वावाइओ मह भता । काउस्सग्गंमि ठिओ' सो धूणइ मत्थयं निययं ॥ १५ ॥ अमुणिय तस्स सहावो लोओ तं निदिउं समारद्धो । कारणियाणं पुरओ उवविट्ठो अन्नया एसो ॥ १६ ॥
उत्पातिते सहसा पल्यंके निपतितं धरणिपृष्ठे । जिनदासस्य शरीरं तं प्रेक्ष्य तया भीतया ॥ १२ ॥ परिचिन्तितं मनसा मम भर्ता एष मम दोषेन । संप्राप्तः पञ्चत्वं भविष्यत्ययशो ममाऽत्र ॥ १३ ॥ अत्रान्तरे प्राप्तस्तं स्थानं कथमपि स महावृषभः । तस्यालिप्यशृङ्गौ रुधिरेण कुप्यन्त्या ॥ १४ ॥ मिलिते जने प्रभणत्यनेन व्यापादितो मम भर्ता । कायोत्सर्गे स्थितः स धूनोति मस्तकं निजम् ॥ १५ ॥ अज्ञात्वा तस्य स्वभावो लोकस्तं निन्दितुं समारब्धः । प्रधानपुरुषाणां पुरतः उपविष्टोऽन्यदा एषः ॥ १६ ॥