________________
मणिपति चरित्रे मेतार्यमुनिकथा एयंमि य पत्थावे एइ सुरो पुव्वगहियसंकेओ। जो पुव्वं आसि तया मुणिचंदसुओ ति विक्खाओ ॥ ४१ ॥ सुमरावइ पुव्वभवं पभणइ 'मेयज्ज ! किं न ति कुणसि । जिणवरधम्मदिक्खं' सो पभणइ 'नत्थि मे इच्छा' ॥ ४२ ॥ चिंतइ सुरो. उवायं अप्पत्त दुक्खो न बुज्झए एसो । तो मेयतणुमहिट्ठइ सो मेयणि भणइ एवं ॥ ४३ ॥ 'जइ जीवंती मज्झवि होज्ज सुया अज्ज तो णु विवाहो । होज्जा मज्झवि गेहे'मेईए तो इमं भणिओ ॥ ४४ ॥ 'मा रुयसु एस पुत्तो तुज्झ' कहं कहइ मेइणीसव्वं । तो मेओ रुंसिऊणं कड्डइ रंगाउ 'रे दुट्ठ ! ॥ ४५ ॥
एतस्मिश्च प्रस्ताव एति सुरः पूर्वगृहीतसंकेतः । यः पूर्वमासीत् तदा मुनिचन्द्रसुत इति विख्यातः ॥ ४१ ॥ स्मारयति पूर्वभवं प्रभणति मेतार्य ! किन्नेति करोषि । जिनवरधर्मदिक्षां स प्रभणति "नास्ति ममेच्छा" ॥ ४२ ॥ चिन्तयति सुर उपायमप्राप्तदुःखो न बुध्यते एषः । ततश्चण्डालतनुमधितिष्ठति सो मेवाणी भणत्येवम् ॥ ४३ ॥ "यदि जीवन्ती ममाऽपि भवेत् सुता अद्य तर्हि नु विवाहः । भवेत् ममाऽपि गृहे मेदिन्या तदा इमं भणितः ॥ ४४ ॥ मा रुदिहि एषपुत्रस्तव कथं ? कथयति मेदिनीसर्वम् । ततो मेत्रो रुषित्वा कर्षति शिबिकातः रे दुष्ट ! ॥ ४५ ॥ १. रंगाउ - शिविकातः।