________________
८२
मणिपति चरित्रे
जइ कहवि समो पसवो होज्जा तो देज्ज मज्झ । नियजायं अहयं तुह दयिस्सं जं निंदुकम्मदोसेणं ॥ ३६ ॥ कह कहवि दिव्वजोएण पसवदिवसे समंमि । संजाए तीए समप्पिओ सेट्ठिणीइ तीए वि निययसुता ॥ ३७ ॥ दिना य मेईणीए पयासिया तीए भत्तुणो पुरओ। 'जह एषा मयधूया मह जाया पावकम्माए ॥ ३८ ॥ मेयज्जो विक्खाओ जाओ सयलंमि लोगमझमि । सेट्ठीसुओ त्ति कयत्थो विसिट्ठपुन्नानुभावेणं ॥ ३९ ॥ उम्मुक्कबालभावो गहियकलो रम्मजोव्वणं पत्तो। तस्स वरकन्नगाए वरइषि(पि)या अट्ठवररुवा ॥ ४० ॥
यदि कथमपि सह प्रसवौ भवेत् ततो दद्यात् मह्यं । निजजातमहं तुभ्यम् दास्यामि यनिन्दुकर्मदोसेण ॥ ३६ ।। कथकथमपि दिव्ययोगेन प्रसवदिवसे समे। सञ्जाते(पुत्रे) तस्यै समर्पितः श्रेष्ठीन्यै तयाऽपि निजकसुता ॥ ३७ ॥ दत्ता य चण्डाल्यै प्रकाशिता तस्या भर्तुः पुरतः । यथा एषा मृतदुहिता मम जाता पापकर्मणा ॥ ३८ ॥ मेतार्यो विख्यातो जातस्सकले लोकमध्ये । श्रेष्ठीसुत इति कृतार्थो विशिष्टपुण्यानुभावेन ॥ ३९ ॥ उन्मुक्तबालभावो गृहीतकलः रम्ययौवनं प्राप्तः । तस्मै वरकन्या वृणोति प्रियाष्टावररुपा ॥ ४० ॥ १. निन्दुकम्म - भ३८॥ पुत्र में - तो प. २. मेइणी - चाण्डाली ।