________________
युक्तिकल्पतरौ -
अथ सामान्यासनोद्द ेशः ।
ब्रह्म-क्षत्रिय - वैश्यानां चतुःषट् व स्व-कोणिका: । खट्टिका: (१७) सुखसम्भूताः शुक्लरक्तासिताम्बराः ॥ ३८१ ॥ इति खट्टिकोद्देशः ।
अष्टाभिः काष्ठ- खण्डेश्व खट्टेति प्रतिचचते ॥ ३८२ ॥ अथैषां लक्षणानि ।
तिष्ठेद् यदालम्बा खट्टा तज्ज्ञेयं चरणाह्वयम् ।
शिरस्थं व्युपधानं स्यात् (१८) अधस्थं स्यात्रिरूपकम् ॥ ३८३ ॥ श्रालिङ्गने उभे पार्श्वे प्राह भोज - महीपतिः । आलिङ्गने चतुर्हस्तैर्व्युपधानं निरूपके । तदर्डेन तदर्थेन चत्वारश्चरणा इति ॥ ३८४ ॥ सव्वं षोड़शिका (खट्टा) यथा, - श्रालिङ्गने साई वेदे व्युपधाने निरूपके । साईद्दये च चरणा हस्तेक परिसम्मिताः ॥ ३८५ ॥
सर्व्वाष्टादशधा खट्टा: (१८) सर्व्व- कामफलप्रदाः || ३८६ ॥ श्रालिङ्गने पञ्चहस्ते व्युपधाने निरूपके ।
तदर्डेन तदर्डेन चत्वारश्चरणा इति ॥ ३८७ ॥
(१७) ताः खट्टा इति (ग) पुस्तक पाठः । - अत्र चुद्रा इयं खट्टा इति खट्टिका । (१८) व्युपधेयं स्यात् इति (ख) पुस्तक पाठः । (१२) दशधा खट्टा इति (ग) पुस्तक पाठः ।
* " सब्बे विंशतिका" --- इत्यारभ्य "श्वर णाश्चरणा" इत्यन्तः साई श्लोकः (ख) पुस्तके नास्ति ।