________________
युक्तकल्पितरोदीर्ध त्रयो राजहस्ताः प्रप्तरे हो प्रतिष्ठितौ। विनोद एष हाराणि त्रिंशत् कोष्ठइयं भवेत् ॥ २६८ ॥ रक्तचित्रेण चित्राङ्गो रक्तवस्त्रोपशोभित: (१) । अवस्थाता नरपतिर्भवेत् कीर्ति -प्रतापवान् ॥ सूर्योऽधिदेवता चास्य रक्षका: सकल-ग्रहा: ॥ २७० ॥
दैर्धे एकत्रिंशत् ३१, प्रस्थेविंशतिः २० । दीर्धन राजदण्डाई प्रसरे वाजहस्तकौ। विलास एष द्वाराणि चत्वारिंशदुधाः (२) विदुः ॥ २७१ ॥ गन्धर्वा राक्षसाश्चास्य प्रकोष्ठ-त्रितयं भवेत् । चित्र-पद्मन शङ्गेन चित्रवस्त्रेण शोभितः ॥ २७२ ॥ दुर्भिक्ष-शमनो ह्येष (३) शस्यसम्पत्ति-कारकः । अत्र स्थित्वा नरपतिः प्रचुरं सुखमश्न ते ॥ २७३ ॥ दीर्घ-एकपञ्चाशत् ५१, प्रस्थे विंशतिः, २० ।
इति विलास-यहम्। हादशहस्तप्रसरे दौधै हौ राजहस्तकौ कथितौ। विजये हादशभवन-हाराणि स्यु जयप्रदान्यत्र ॥ २७४ ॥ सूर्योऽधिदेवता चास्य रक्षतोमं विहङ्गराट् । अरुणाम्भोज-चित्रार्हो अरुणाम्बर भूषितः ॥ अत्र स्थित्वा नरपतिः कृत्वां शास्ति वसुन्धराम् ॥ २७५ ॥
दोघे एकविंशति: २१, प्रस्थे हादश, १२ ।
(१) उपग्रहीत इति (ग) पुस्तक पाठः । (२) वुधोविदुः इति (ख) पुस्तक पाठः । (३) दमनोह्य ष इति (ग) पुस्तक पाठः ।