________________
भौतियुक्तिः। एवञ्च कुजादि-पतिके मेषलग्ने जातस्य नृपतेः कुजादि-पतिकायां ... दक्षिणस्यामपि वास्तुन दुथति इति ॥ १८० ॥ .. पराशरस्तु,यद्दशा-जनितो राजा बास्त्वारम्भस्तु (१) तद्दिशि * ।' एतेन सूर्यादि-दशा जनितस्य नृपतेः पूर्वादि दिक्षु वास्तु-करणम् । तेन शुक्रदशायां जातस्थाग्ने य्यामपि न दुष्यति ॥ १८१ ॥
अथ लक्षणम्,
वास्तु कुयान्महोपाल: समं सुस्निग्धत्तिकम् । प्रागुदक्-अवनं + रम्यं रम्य-वक्षोपशोभितम् ॥ १८२ ॥ लमोहः क्षयो भौतिर्धन-नाशोऽर्थ-(२) शून्यता। सम्पहविरिति प्रोक्त पूर्खादि-ककुभं फलम् ॥ १८३ ॥
तथाहि प्रवनमन्यत्,जन्मलग्नेन दिक् पश्चाद राज्ञां वास्तु-पुरोमतः । एतेन सूयाधिपतिः तुलालम्ने जातस्य नृपतेः सूाधिपते: पूर्वस्याः पश्चात् पश्चिम-नवो हि न दुष्यति ॥ १८४ ॥
(१) वास्त्वारम्भञ्च इति (क) पुस्तक पाठः । (२) अत्यशून्यता इति (ख) पुस्तक पाठः ।
* दशालग्नादिकं ब्रहत्पराशर वृहज्जातकाद्यनमारण जे यम् । + पूवनिम्नमुत्तरनिम्न वा वास्तु कार्यम् ।