________________
२११
भृगयुक्तिः। सबंदा जलमिच्छन्ति येऽल्पसत्त्वा महौजसः । भारसहाः कुशृङ्गाश्च तेऽन्त्यजा महिषा मताः ॥ ८० ॥ एषां दोषा गुणा वापि वृषवलक्षयेद्बुधः । पोषणञ्चापि संस्थानं वृषतुल्यं तथा मतम् ॥ ८१ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ महिषपरीक्षा।
*
-
--
अथ मृगपरीक्षा
मृगनाभिं समादातुं कौतुकार्थे तथापुनः । मृगा:पोष्था महोन्द्राणां तेषां वक्ष्यामि लक्षणम् ॥ ८२ ॥ पृथिव्यव वायुगगनास्तेजोऽधिकास्त पञ्चधा । भिद्यन्ते नैकभेदास्तु समस्ता मृगजातयः ॥ ८३॥
तद्यथा। ये गन्धिन: क्षोणशरीरकर्णास्ते पार्थिवा गन्धमृगाः प्रदिष्टाः । सर्वाङ्गमेषां सुरभि प्रकामं पुण्ठे प्रदेश प्रभवन्ति ते तु॥८४ ॥ ये वै विशाला गुरुदीर्घशृङ्गा अमांसलास्तीब्रखुर प्रदेशाः । आप्यास्तु ते वै प्रसरन्तिभूरि सर्वत्र देश प्रभवन्ति चैव ॥ ८५॥ धावन्ति ये वातमिवान्तरीक्षे दीर्घास्तु ते वातमृगाः प्रदिष्टाः । ते यत्र यत्रैव भवन्ति शक्तास्तत्रैव सर्वाणि शुभानि सन्ति ॥८६॥ लघुप्रमाणा लघु वीर्यसत्त्वा निर्गन्धदेहाश्छगल-प्रमाणाः । ते गागना वेगकरा नराणां स्मृश्या न ते नापि निरीक्षणीयाः ॥८७॥ ये कृष्णवर्णा गुरुदीर्घशृङ्गाः कडा भृशं यान्ति च वायुवेगा:(त्) । ते कृष्णसाराः खलु तेजसास्तु पुण्यप्रदेश प्रभवन्ति ते तु ॥ ८ ॥