________________
१८३
अश्वक्तिः। इति सूक्ष्मं तथा निम्नं प्रतिपुच्छ हयाधिकम् । . लिङ्ग हस्त-प्रमाणन्तु तथाण्डौ चतुरङ्ग लौ ॥ ३५॥ मध्य (१) स्थानं चतुर्विशं हृदयं षोड़शात्मकम्। . कटिकुक्ष्य(कक्षा)न्तरं प्रोक्तं चत्वारिंशत् प्रमाणतः ॥ २६ ॥ मणिवन्ध-हयञ्चैव क्षुराश्च चतुरङ्ग लाः । अशोत्यङ्ग, लिका: पादा दीर्घा विंशाधिका मताः ॥ ३७ ॥ . इत्यश्वाङ्ग लि-विभागः ।
अथ वर्णः । यदाह नकुलः,सप्तवर्णा भवन्तीह सर्वेषां वाजिनां ध्रुवम् । तानहं कीर्तयिष्यामि भेदैर्जाताननेकधा ॥ ३८ ॥ सितो रक्तस्तथा पीतः सारङ्गः पिङ्ग एव च । नौलः कष्णोऽथ सर्वेषां खेतः श्रेष्ठतमो मत: ॥ ३८ ॥ खतः कुन्देन्टुसङ्काशो रक्ता: कौमुम्भ (२) सबिभः । हरिद्रा-सदृश: पोत: सारङ्गः कर्बुरः स्मृतः ॥ ४० ॥ पिश(ष)ङ्गः कपिलाकारो नीलो दूर्वादल-प्रभः । कृष्णो जम्बुफलाकारः शास्त्रज्ञैः समुदाहृतः ॥ ४१ ॥
इत्यश्व-वर्णाः ।
अथ वयोविभागः। , दन्तेषु व्यञ्जनं यहत् (३) तेन ज्ञेयो वयःक्रमः ॥ ४२ ॥
(१) माकु इति (क) पुस्तक पाठः । (२) कुन्देन्दु इति (ख) पुस्तक पाठः । (३) यद् यत् इति (ग) पुस्तक पाठः ।