________________
१४.
युक्तिकल्पतरोपरशचक्रशूले च परिघश्चैवमादयः । अस्त्रभेदाः समुद्दिष्टाः श्रीमद्भोजमहीभुजा ॥ २८ ॥ वात्यस्तु,अस्त्रन्तु द्विविधं प्रोक्त निर्मायं मायिकं तथा । खनादिकन्तु (२) नियिं मायिकं दहनादिकम् ॥ ३० ॥ दहनोऽथ जलं काष्ठं लोष्ट्र शब्दादयस्तथा । तप्ततैलादिकञ्चैव मायिकस्यास्त्रमुच्यते ॥ ३१ ॥ खजादीनान्तु गणना पूर्वमेव निदर्शिता। प्रस्त्रात्मनैव निर्दिष्टः कवचादिरपोष्यते ॥ ३२ ॥ तल्लक्षणं संग्रहेण प्रवक्ष्यामि निवोधत । काष्ठं चर्म च सकलं त्रयमेतत्तु दुस्तरम् ॥ ३३ ॥ यथोत्तरं गुणयुतं यथापूर्वन्तु निन्दितम् । शरीर-वेवकत्वन्तु लघुत्वं दृढ़ता तथा ॥ ३४ ॥ दुर्भेद्यत्वे तु कथितः कवचे गुणसंग्रहः । सछिद्रतातिगुरुता तनुता सुखभेद्यता ॥ ३५ ॥ कवचानां विनिर्दिष्टः समासाहोषसंग्रहः । प्रत्र वर्णो विनिर्दिष्टः क्रमादेवं चतुर्विधः ॥ ३६॥ सितोरक्तस्तथापीतः कृष्णो ब्रह्मादिषु क्रमात् । केचित् कुर्वन्ति कुशलाः कवचं धातुसम्भवम् । कनकं रजतं ताम्र लोहस्तेषु यथाक्रमम् ॥ ३७॥
अथ खनपरीक्षा। अङ्ग रूपं तथा जातिर्नेवारिष्टेति भूमिका । ध्वनिर्मानमिति प्रोक्तं खङ्गज्ञानाष्टकं शुभम् ॥ ३८ ॥
(२) खड़ गादिकर्ण पति (ग) पुस्तकपाठः