________________
कर्केतनमणियुक्तिः ।
कर्केतन - मणि परीक्षा ।
तथा च गारुड़े, -
वायुर्नखान् दैत्यपते हीत्वा चिचेप सम्पद्य वनेषु दृष्टः । ततः प्रसूतं पवनोपपन्नं कर्केतनं पूज्यतमं पृथिव्याम् ॥ ७८ ॥ वर्णेन तद्रुधिरसोममधु प्रकाशमाताम्म्रपीत दहनोज्ज्वलितं विभाति ।
१३३
नीलं पुनः खलु सितं परुषं विभिन्नम् ; व्याध्यादिदोषहरणेन न तद्विभाति ॥ ७८
स्निग्धा विशुद्धाः समरागिणश्च आपीतवर्णा गुरवो विचित्रा: । areव्रण-व्याधि विवर्जिताश्च ; कर्केतनास्ते परमाः पवित्राः ॥८०॥ पत्रेण काञ्चनमयेन तु वेष्टयित्वा,
हस्ते गलेऽथ धृतमेतदतिप्रकाशम् । रोग प्रणाशनकरं कलिनाशनञ्च ; श्रयुस्करं कुलकरञ्च सुखप्रदञ्च ॥ ८१ ॥ एवंविधं वहुगुणं मणिमावहन्ति,
कर्केतनं शुभमलङ्कृतये नरा ये । ते पूजिता वहुधना वहुवान्धवाश्च ; नित्योज्ज्वला प्रमुदिता अपि ये भवन्ति ॥ ८२ ॥ एके पिन बिताकुल- नीलभासः, प्रम्नानरागलुलिताः कलुषा विरूपाः । तेजोऽति दीप्ति कुलपुष्टि विहीनवर्ण: ; कर्केतनस्य सदृशं वपुरुवहन्ति ॥ ८३ ॥ कर्केतनं यदि परीक्षितवर्णरूपं. प्रत्यग्रभास्वर दिवाकर सुप्रकाशम् ।