________________
११२
युक्तिकल्पतरोपष्टानां मुख्यरत्नानां लक्षणानि निरूप्य च । पश्यन्ते चान्यरत्नानां लक्षणानि यथाक्रमम् * ॥ ७१ ॥ इति श्रीभोजराजोये युक्तिकल्पतरो मरकत + परीक्षा ॥
अथ पुष्पराग परीक्षा।
पतिता या हिमाद्रौ हि त्वचस्तस्य सुरहिषः । प्रादुर्भवन्ति ताभ्यस्तु पुष्परागा महागुणा: ७२ ॥ शणपुष्पसमः कान्या स्वच्छभावः सुचिक्कणः । पुचधनप्रदः पुण्यः पुष्परागमणि तः ॥ ७२ ॥ दैत्यधातु समुद्भूतः पुष्परागमणिबिधा। पारागाकरे कश्चित् कश्चित्ताोपलाकरे ॥ ७४ ॥ ईषत्पीतच्छविच्छाया स्वच्छं कान्त्या मनोहरम् । पुष्परागमिति प्रोत रङ्गसोम महोभुजा ॥ ७५ ॥ ब्रह्मादि जातिभेदेन तहिजेयं चतुर्विधम् । छाया चतुर्विधा तस्य सिता पीतासितासिता ॥ ७६ ॥ मूख्य वैदूर्यमणेरिव गदितं हास्य रत्नशास्त्रविद्भिः । धारणफलञ्च तहत् किन्तु स्त्रीणां सुतप्रदो भवति ॥ ७७ ॥ इति श्रीभोजराजोये युक्तिकल्पतरौ पुष्परागपरीक्षा ॥
* शोकोऽयं (ख) पुस्तकेऽधिक: दृश्यते ।
+ पन्यत्त गामड़ शुक्रनीति-मानसोल्लास-प्रगस्तिमत-राजनिघण्ठ मणिपरीक्षास्ववगन्नव्यम्। पस्य नाम मरकत-राजनील-गरुड़ाहित-रोहिणय-सौपर्ण-गरुडीहीण-वधरब-'पाना' इत्यभिधीयते कोशेषु ।