________________
(५) पेत्रोयारस्थानीयः कोऽपि नृपतिः परमेतेषु प्राथमिकोऽस्य प्रणेतेति सम्भाव्यते।
अपरच
मेरुतुङ्गवल्लालयोमते-परमारवंशजातः मालवे धारानगराधीश एष भोजः। तत्र सिन्धुल नाम राजा, मावित्री नाम तमहिषी, ताभ्यां वाईक्ये भोज नाम तनयोऽजनि। तस्य पञ्चमेवर्षे स्वानुजाय सभोज राज्यभारं समय जनको दिवं ययौ प्रागित्युक्तम् ।। ___ पुनर्वलालनये सिन्धुलानुजो मुन्नः। पद्मगुप्तनयेतु नव साहसास चरिते वाक्पतिः सिन्धुलस्य पूर्बजस्तस्य निधने सिन्धुलराजो राष्ट्र लेमे। तथाच साहसाङ्गचरिते-(१७)
"दिवं यियासुममवाचि मुद्रामदत्तयां वाक्पतिराजदेवः ।
तस्यानुजन्मा कविवान्धवस्य भिनत्ति तां सम्प्रति सिन्धुराजः ।" इत्युभयपरिषदि पद्मगुप्त-राजकविरूपेण समधिक-सम्मानितोऽभूत् । पतो भोजप्रन्धात् पद्मगुप्तोक्ति समोचौनां मन्ये ।
हेमाद्रिसूरिप्रणीत-चतुर्वर्ग-चिन्तामण्याख्य धर्मशास्त्रीय निवन्धस्य व्रतखण्डे ( ४८ श्लोके ) एवमुल्लेखोऽस्ति
“यो भोजदेवानृपतेः प्रतापी जग्राह वाहं मदमन्द सत्त्वः ।
साई जनन्या सह जीवितेन सौमेश्वरस्थापि जहार राज्यम् ॥” तस्मिन्नेव महानिवन्धेऽन्यत्रोक्तम्-(४७ श्लोके)
येनक्षीणी-भृदर्जुनोऽपि वलिना नौत: कथाशेषताम्, येनोहामभूजेन भोजनृपतिः काराकुटम्बोकृतः । यङ्गम्भागिरि केशरीवितिहतो लक्ष्मीधरमापतिः ; यहाहाबलिभिः प्रसह्यरुरुधे धाराधराधोखरः ॥" निवन्धछाडेमाद्रिसूरिस्तु यादवान्वयज सिङ्घननृपति तनय जैतुगी नृपाल-सनुजस्य कद्धाराभिधवष्णनरेन्द्रानुजस्य महादेवभूपस्या