________________
११.
युक्तिकल्पतरोलघिष्ठमरुणं वाता दापोतं मृदुपित्ततः । शुक्ल गुरुकफोद्रेकाहातपित्तान्मदुर्लघुः ॥ ७२ ॥ वातश्नेमभवं स्थूलं पित्तश्लेषजमच्छकम् । सर्वलिङ्गप्रयोगेन साबिपातिकमुच्यते ॥ ७३ ॥ एकजाः शुभदाः प्रोक्ता स्तथा वै साबिपातिकाः ॥ ७४ ॥
फणि-मुक्तारूपम्,भौजङ्गमं नोल विशुद्धवर्णं सर्वभवेत् प्रोज्ज्वलवर्णशोभम् । नितान्तधौत-प्रतिकल्पामानं निस्त्रिंशधारा समवर्ण-शोभम् ॥७५॥
भुजङ्गमास्ते विषवेग टप्ताः, श्रीवासुकेवेश-भवाः पृथिव्याम् । क्वचित्कदाचित् खलु पुण्यदेशे ;
तिष्ठन्ति ते पश्यति तान् मनुष्यः ॥ ७६ ॥ तल्लक्षणमुच्यते,फणिज वर्तुलं रम्यं नौलच्छायं महाद्युतिम् । पुण्यहीना न पश्यन्ति वासुकेः कुल-सम्भवम् ॥ ७७ ॥ शृगाल-कोलामल-कोलगुञ्जा-फलप्रमाणास्तु चतुर्विधास्त । स्युर्ब्रह्म-वाहूद्भव-वैश्यशूट्र-सपेषु जाता: प्रवरास्तु सर्वे ॥ ७८ ॥ फलं यथा,
प्राप्यापि रत्नानि धनं श्रियम्बा, राजश्रियम्बा महती दूरापाम् । तेजोन्विताः पुण्य कृतो भवन्ति ; मुक्ताफलस्यास्य बिधारणेन । ७८ ॥ जिज्ञासयारत्न-विनिथयज्ञैः, शुभ मुहर्ते प्रयतैः प्रयत्नात्।