________________
अकारादिसूत्रानुक्रमणिका
[
97
वा दक्षिणात्-पाः । ७ । २ । ११६ ॥ वादेश्च रणकः । ५ । २ । ६७ ।। वाद्यतनीक्रिया-र्गीङ् । ४ । ४ । २८ ॥ वाद्यतनी पुरादौ । ५। २ । १५ ।। वाद्यात् । ६ । १ । ११ ।। वाद्रौ । २ । १ । ४६ ॥ वा द्विषातोऽनः पुस् । ४ । २ । ६१ ।। वाऽऽधारेऽमावास्या । ५। १ । २१ ॥ वा नाम्नि । १ । २ । २० ॥ . वा नाम्नि । ७ । ३ । १५६ ॥ वान्तिके।३।१ । १४७॥ वान्तमान्ति-षद् । ७ । ४ । ३१ ।। वान्यतः पुमान्-रे। १ । ४ । ६२ ॥ वान्येन । ६ । १ । १३३ ॥ वापगुरो गमि । ४ । २ । ५ ।। वा परोक्षायङि । ४ । १ । १० ॥ वा पादः । २ । ४ । ६ ॥ वाप्नोः । ४ । ३ । ८७ ।। वा बहुव्रीहेः । २ । ४ । ५ ॥ वाभिनिविशः । २ । २ । २२ ॥ वाऽभ्यवाभ्याम् । ४ । १ । ६६ ।। वामः । ४ । २ । ५७ ।। वामदेवाद्यः । ६ । २ । १३५ ॥ वामाद्यादेरीनः । ७ । १ । ४ ॥ वामशसि । २ । १ । ५५ ।। वायरणायनिजोः । ६ । १ । १३८ । वा युष्मद-कम् । ६ । ३ । ६७ ॥ वाय्वृतुपित्रुषसो यः । ६ । २ । १०६ ।। वारे कृत्वस् । ७ । २ । १०६॥ वार्धाच्च । ७ । ३ । १०३ ॥
वा लिप्सायाम् । ३ । ३ । ६१ ॥ वाल्पे । ७ । ३ । १४६ ॥ वावाप्यो-पी। ३ । २ । १५६ ॥ वा वेत्तेः क्वसुः । ५। २ । २२ ॥ वा वेष्टचेष्टः । ४ । १ । ६६ ॥ वाशिन आयनौ । ७ । ४ । ४६ ॥ वाश्मनो विकारे । ७ । ४ । ६३ ॥ वाश्वादीयः । ६ । २ । १६ ।। वाष्टन प्राः स्यादौ । १ । ४ । ५२ ।।
: । ६ । ३ । २०७॥ वा स्वीकृतौ । ४ । ३ । ४० ॥ वाहनात् । ६ । ३ । १७८ ॥ वाहर्पत्यादयः । १ । ३। ५८ ।। वाहीकेषु ग्रामात् । ६ । ३ । ३६ ॥ वाहीकेष्वब्राह्म-भ्यः । ७ । ३ । ६३ ॥ वा हेतुसिद्धौ क्तः । ५ । ३ । २ ॥ वाह्यपथ्युपकरणे । ६ । ३ । १७६ ।। वाह्याद्वाहनस्य । २ । ३ । ७२ ॥ विंशतिकात् । ६ । ४ । १३६ ॥ विंशते-ति । ७ । ४ । ६७ ॥ विंशत्यादयः । ६ । ४ । १७३ ॥ विशत्यादेर्वा तमट् । ७ । १ । १५६ ।। विकर्णकुषीत-पे । ६।१ । ७५ ॥ विकर्णच्छगला-ये । ६ । १ । ६४ ॥. विकारे । ६ । २ । ३० ॥ . विकुशमिपरे:-स्य । २ । ३ । २८ ॥
। ७ । ४ । ६५ ।। विचाले च । ७ । २ । १०५ ॥ विच्छो नङ् । ५ । ३ । ८६ ।। विजेरिट । ४ । ३ । १८ ।।