________________
३४ ]
बृहद्वृत्ति- लघुन्याससंवलिते
[ पाद. १ सू० ८५-८७ |
गृष्ट्यादेः ।। ६. १. ८४ ॥
गृष्टादिभ्योऽपत्ये एयन् प्रत्ययो भवति, अणादीनामपवादः । गृष्टेरपत्यं गार्ष्टयः, हृष्ट: हार्ष्णेयः, गृष्टिशब्दो यश्चतुष्पाद्वचनस्ततः पूर्वेणैव सिद्धे अचतुष्पादर्थमुपादानम् । गृष्टि, हृष्टि, हलि, वालि, विश्रि, कुद्रि, अजवस्ति, मित्र इति गृष्टचादिः । ञकारस्य ञित्कार्यार्थत्वान्मैत्रेय पिता मैत्रेय पुत्रः ॥ ८४ ॥ न्या० स० गृष्ट्या - मैत्रेय इति 'सारवैक्ष्वाक' ७-४-३० इत्यादिनाऽयुलोप:, तत इञ तस्य 'निदा ६-१-१४० इति लोपः ।
वाडवेयो वृषे ॥ ६. १. ८५ ॥
वाडवेय इति वडवाशब्दात् वृषे एयञ् एयण् वा प्रत्ययो निपात्यते । वृषो यो गर्भे बीजं निषिञ्चति । वडवाया वृषः बाडवेयः, अपत्येऽणेव भवति, वाडव: । निपातनमेयणेयञोरुभयोरपि बृषे व्यवस्थापनार्थम्, अन्यथा अन्यतरोऽपत्ये प्रसज्ज्येत । ८५ ।
न्या० स० वाड - अन्यन्तरोऽपत्ये इति 'दितश्चैयणू वा' ६-१-६९ इत्यधिकारे यदि क्रियेत तदैयण चतुष्पाद्भ्य इत्यधिकारे त्वेयञ् स्यादित्यर्थः ।
रेवत्यादेरिकण् ॥ ६. १. ८६ ।।
रेवतीत्येवमादिभ्योऽपत्ये इकण् प्रत्ययो भवति एयणादीनामपवादः रैवतिकः, आश्वपालिकः । रेवती, अश्वपाली, मणिपाली, द्वारपाली वृकवञ्चिन्, वृकग्राह, कर्णग्राह, दण्डग्राह, कुक्कुटाक्ष इति रेवत्यादिः । द्वारपाल्यन्तानामेयणोऽपवादः, यदा मानुषीनाम तदाणोऽपि । वृकवञ्चिनोऽणः शेषाणामिनः । ८६ ।
न्या॰ स॰ रेव-रैवतिक इति रेवते चन्द्रमसं 'पुतपित्त ' इति रेवत्या चन्द्रयुक्तात्कालेऽण् लुप्, ' ङयादेः ' - ङीनिवृत्तौ पुनर्डी रेवत्यां जाता, ' भर्तृसंध्यादेरण' 'चित्रावती इति लुपि ङीनिवृत्तिः, पुनर्डी, रेवत्या अपत्यमनेने कणि जातिश्च णि ३-२-५१ इति पुंभावे ' अवर्णेवर्णस्य ७-४-६८ ।
6
वृद्धस्त्रियाः क्षेपे णश्च ॥। ६. १. ८७ ।।
वृद्धप्रत्ययान्तात् स्त्रीवाचिनः शब्दादपत्ये णः प्रत्ययो भवति चकारादिकण् चक्षेपे गम्यमाने पितुरसंविज्ञाने मात्रा व्यवदेशोऽपत्यस्य क्षेपः, गार्ग्य अपत्यं युवा गार्गः गार्गिको वा जाल्मः, ग्लुचुकायन्या ग्लोचुकायनो ग्लौचुकायनिको वा जाल्मः । म्लुचुकायन्याः म्लौचुकायनः म्लौचुकायनिको वा जाल्मः । 'वृद्धाद्यूनि' ( ६- १ - ३० ) इति यूनीमौ प्रत्ययो । वृद्धग्रहणं किम् ? कारिकेयो जाल्मः । स्त्रिया इति किम् ? औपगविर्जाल्मः । क्षेप इति किम् ? गार्गेयो माणवकः, मातुः संविज्ञानार्थम् इदमुच्यते ।८७ |