________________
अकारादिसूत्रानुक्रमणिका
[ 73
तपः कर्चनुतापे च । ३ । ४ । ६१ ॥ तपसः क्यन् । ३ । ४ । ३६ ॥ तपेस्तपः कर्मकात् । ३ । ४ । ८५ ॥ तप्तान्ववाद्रहसः । ७ । ३ । ८१ ॥ तमर्हति । ६ । ४ । १७७ ॥ तमिस्रार्णवज्योत्स्नाः । ७ । २ । ५२ ॥ तं पचति द्रोणाद्वाज। ६ । ४ । १६१ ।। तं प्रत्यनो--लात्। ६ । ४ । २८ ।। तं भाविभूते । ६ । ४ । १०६ ॥ तयोय्वौं--याम् । ७ । ४ । १०३ ॥ तयोः समू-षु । ७ । ३ । ३ ॥ तरति । ६ । ४ । ह ।। तरुतृणधान्य--त्वे । ३।१ । १३३ ॥ तव मम डसा । २ । १ । १५ ॥ तवर्गस्य श्च--गौं । १ । ३ । ६० ।। तव्यानीयौ। ५ । १ । २७ ।। तसिः । ६ । ३ । २११ ।। तस्मै भृता--च । ६ । ४ । १०७ ॥ तस्मै योगादेः शक्त । ६ । ४ । ६४ ॥ तस्मै हिते । ७ । १ । ३५ ।। तस्य । ७ । १ । ५४ ।। तस्य तुल्ये क:--त्योः । ७ । १ । १०८ ॥ तस्य वापे । ६ । ४ । १५१ ।। तस्य व्याख्या--त् । ६ । ३ । १४२ ।। तस्येदम् । ६ । ३ । १६० ।। तस्याहे--वत् । ७ । १ । ५१ ।। तादर्थ्य। २ । २ । ५४ ॥ ताभ्यां वा--त् । २ । ४ । १५ ॥ तारका वर्णका--त्ये । २ । ४ । ११३ ॥ तालाद्धनुषि । ६ । २ । ३२ ।।
तिककितवादौ द्वन्द्व । ६ । १ । १३१ ।। तिकादेरायनिञ् । ६ । १ । १०७ ।। तिक्कृतौ नाम्नि । ५ । १ । ७१ ।। ति चोपान्त्या --दुः । ४ । १ । ५४ ।। तित्तिरिवर--यण । ६ । ३ । १८४ ।। तिरसस्तियति । ३ । २ । १२४ ॥ तिरसो वा । २ । ३ । २ ।। तिरोऽन्तधौं । ३ । १ । ६ ॥ तिर्यचापवर्गे। ५ । ४ । ८५ ।। तिर्वा ष्ठिवः । ४ । १ । ४३ ।। तिलयवादनाम्नि । ६ । २ । ५२ ।। तिलादिभ्यः--लः । ७ । १ । १३६ ॥ तिवां गवः परस्मै । ४ । २ । ११७ ।। तिष्ठतेः । ४ । २ । ३६ ॥ तिष्ठदग्वि--यः । ३ । १ । ३६ ।। तिष्य-पुष्ययोर्भाणि । २ । ४ । ६० ।। तीयं डित--वा । १ । ४ । १४ ।। तीयशम्ब--डाच् । ७ । २ । १३५ ।। तीयाट्टोकण --चेत् । ७ । २ । १५३ ।। तुः । ४ । ४ । ५४ ॥ तुदादेः शः। ३ । ४ । ८१ ॥ तुभ्यं मह्य ड्या । २ । १ । १४ ।। तुमर्हादिच्छायां--नः । ३ । ४ । २१ ॥ तुमश्च मनःकामे । ३ । २ । १४० ॥ तुमौर्थे भा--त् । २ । २ । ६१ ।। तुरायणपा--ने । ६ । ४ । ६२ ।। तुल्यस्थाना--स्वः । १ । १ । १७ ।। तुल्यार्थस्तृतीयाषष्ठयौ । २ । २ । ११६ ।। तूदीवर्मत्या एयण । ६ । ३ । २१८ ।। तूष्णीकः । ६ । ४ । ६१ ।।