________________
42
]
श्रीसिद्धहेमचन्द्रशब्दानुशासने
गुणवृत्तेस्त्वाश्रयलिङ्गता, कोशो भाण्डागारः कुड्मलं शपथश्च-भाण्डागारेऽर्थप्राधान्यात् गजोऽपि तालव्योपान्त्य , समानार्थः मूर्धन्योपान्त्यः कोषशब्दो वक्ष्यते ।। ३२ ॥
आकाशकाशकरिणशाङ कुशशेषवेषो
__ष्णीषाम्बरीषविषरोहिषमाषमेषाः । प्रत्यूषयूषमथ कोषकरीषकर्ष
वर्षामिषा रसबुसेक्कसचिक्कसाश्च ॥ ३३ ॥
आकाशो नभः, काशः तृणविशेषः, करिणशं धान्यशीर्षकं, अङ कुशः सृणिः । अथ षान्ताः १५ शेषः उपयुक्त तरत्, वेषः आकल्पः तालव्योपान्त्योऽप्ययं, उष्णीषं किरीटं शिरोयेष्टनं च, अम्बरीषं भ्राष्ट्रः, विषं गरल, रोहिषं रक्ततृणं माषः धान्यविशेषः, मेषः मेण्ढ़, प्रत्यूषः प्रभातं, यूषं मुद्गादिग्सविशेषः, कोषः कुड्मलं, करीषः शुष्कगोमयं तदग्निश्च, कर्षः पलचतुर्थांशः वर्ष; संवत्सरः, वृष्टि: खण्ड: भरतक्षेत्रादि च। आमिषं उत्कोचः मांसं भोग्यवस्तु च रसं मधुरादि शृगारादि विषं वीर्य रागश्च, बुसं कडङ्गरः, इक्कसं वस्तुविशेषः, चिक्कसं यवान्न विशेषः, चकारात् पायसं परमान्नं च ।। ३३ ।।
कर्पास पासो दिपसावतंसवीतंसमांसाः पनसोपवासौ । निर्यासमासौ चमसांसकांसस्नेहानि बर्हो गृहगेहलोहाः ॥ ३४ ॥
कर्यास: तूलकारणं, पासो धनुः, दिवसं दिनं, अवतंस: शेखरः अवस्य वादेशे वतंसोऽपि, अर्थप्राधान्यादुत्तंसोऽपि, वोतंसः पञ्जरः, मांसं जङ्गलं, पानसो वृक्षविशेषः, उपवास: अहोरात्रनिरशनता. निर्यासो वृक्षादेनिस्यन्दः, मास: पक्षद्वयं, चमसं यज्ञपात्रं, मसूरादिपिष्टे तु बाहुलकात् स्त्रीत्वं, चमसी, अंसः स्कन्धः, कांसो भाण्डविशेषः, स्नेहं सौहृदं तैलं च, बहः कलापः वर्णं च, गृहाणि दारा वेश्म च, गेहः सदनं, लोहः अयः अगुरु च ।। ३४ ।।
पुण्याहदेहौ पटहस्तनूरहो, लक्षाररिस्थानुकमण्डलूनि च । चाटुश्चटुर्जन्तुकशिष्णणुस्तथा, जीवातुकुस्तुम्बुरु जानु सानु च ।। ३५ ॥
पुण्याहः पुण्यदिनं, देहः कायः, पटहः प्रानकः, तनूरुहः गरुल्लोम्नो, लक्षः व्याजः, वेध्ये क्लीबः, संख्यायां तु स्त्रोक्लीबः, अररिः कपाटम् । अथोदन्ताः स्थाणुः शङ कुः शिवे तु देहिनामत्वात्पुस्त्वम्, कमण्डलुः करकः, चाटुः प्रियवाक्यं चाटुः तदेव, जन्तुः प्राणी, कशिपु: भोजनाच्छादने, अगुः परमाणु: सूक्ष्मपरिमाणविशेष इत्यर्थः, जीवातुः जीवातुः जोवनौषधं, कुस्तुम्बुरु: धान्यविशेषः, जानुः अष्ठीवान्, सानुः गिरितटम् ।। ३५ ।।