________________
38 1
श्रीमद्ध हेमचन्द्र शब्दानुशासने
श्राद्धायुधान्धौषधगन्धमादनप्रस्फोटना लग्नपिधानचन्दनाः ।
वितानराजादन शिश्नयौवनापीनोदपानासनकेतनाशनम्
॥ १६ ॥
श्राद्धः पितृकर्म । यस्तु मत्वर्थीयाणन्तः स श्राश्रयलिङ्गः, प्रायुधः प्रहरणं, अन्धः तमः औषधो भेषजं, गन्धमादनः पर्वतविशेषः, प्रस्फोटनः शूर्पं, लग्नं मेषादि, पिधानं संवरणं, अपेः प्यादेशाभावेऽपिधानमपि, चन्दनः मलयजतरुः चन्दनान्तत्वाद्धरिचन्दनो देवदारु : चन्दन विशेषश्च वितानं विस्तारः उल्लोच:, शून्यं यज्ञश्च राजादनः पियालः क्षीरिका च शिश्नं मेढ्रः, यौवनं द्वितीयं वयः, प्रापीनं ऊधः, उदपानं कूपः, असनं वृक्षविशेषः श्लेष निर्देशादासनमुपवेशनं, केतनः ध्वजः, प्रशनः श्रोदनः ।। १६ ।।
लिपुलिनमौना वर्धमानः समानौदनदिनशतमाना हायनस्थानमानाः । धननिधन विमानास्ताडनस्तेनवस्ना, भवनभुवनयानोद्यानवातायनानि ॥ २०॥
नलिनः पद्म' पुलिनः सैकतं, मौनो वाग्यमः, वर्धमानः शरावः समानः तुल्यः शरीरस्थो वायुविशेषश्च, प्रोदनः कूरं, दिनो दिवसः शतं मानान्यस्य शतमानः, भूभागविशेषः रूप्यमानं च, हायनः वर्षः रश्मिश्च । स्थानं श्राश्रयः, मानः दर्पः, धनो द्रव्यं निधनः विनाशः कुलं च विमानं व्योमयानादि ताडनः व्यधनं, स्तेनः चौरः चौर्यं चः वस्नः अवक्रयः, धनवस्त्रयोस्तु क्लीबत्वं, भवनः गेहं भुवनं जगत्, यानः वाहनं, उद्यान : क्रीडास्थानं, वातायनः गवाक्षः ।। २० ।।
अभिधानद्वीपिन निपानं, शयनं लशुनरसोनगृञ्जनानि । खलिनखलीनानुमानदीपाः, कुरणपः कुतपावापचापसूर्पाः ।। २१ ।।
अभिधानं संज्ञा शब्दश्व, द्वीपिनं व्याघ्रः, निपानं आहावः, शयनं शय्या, लशुनरसोनगृञ्जना महाकन्दाः, खलिनं खलीनं च कवियं, अनुमानो हेतु:, अकर्त्रनडन्तोऽयं, भावे तु क्लोत्वमेव, दीपः प्रदीपः, कुरणपः शवं, कुतपः छागरोमकृतकम्बलः दर्भः अपराह्णकालश्व, आवापो वलय:, चापं धनुः, शूर्पं धान्यादिपवनं भाण्डम् ।। २१ ।।
स्तूपो पौ विटपमण्डपशष्पबाष्य
द्वीपानि विष्टपनिपौ शफडिम्बबिम्बाः ।
जम्भःकुसुम्भककुभौ कलभौ निभार्म
संक्रामसंक्रमललामहिमानि हेमम् ।। २२ ।।
स्तूपो मृदादिकूट:, उडुपं प्लवः चन्द्रे तु पुंस्त्वं, विटपः तरोः स्कन्धादूर्ध्वं शाखा, मण्डपो जनाश्रयः, शष्यं वालतृणं प्रोक्त, बाष्पं नेत्रवारि ऊष्मा च द्वीपं मध्येजलं देशः, विष्टां जगत्, निपं 'घटः, शफः खुरः, डिम्बः उदरान्तोऽवयवः, बिम्बं प्रतिबिम्बं मण्डलं च,