________________
परिशिष्ट-१
लिङ्गानुशासनम् ।
पुंलिङ्ग कटणथपभमयरषसस्न्वन्तमिमनलौ किश्तिव् । ननङौ घघौ दः कि वे खोऽकर्तरि च कः स्यात् ॥ १॥
अथ लिङ्गानुशासनावचूरिः--
ॐ नमः सर्वज्ञाय । लिङानशासनमन्तरेण शब्दानशासनं नाविकलमिति सामान्यविशेषलक्षणाभ्यां लिङ्गमनुशिष्यते । नामेति वक्ष्यमाणमिह संबध्यते । क ट ण थप भ म य र ष सान्तं स्न्वन्तं च नाम पुलिङ्ग स्यात्, कादयोऽकारान्ता गृह्यन्ते पृथक् सन्तनिर्देशात्, द्विस्वरसन्तानां नपुसकत्वस्य वक्ष्यमाणत्वेन एकत्रिस्वरादिसन्ता गह्यन्ते ।
कान्तः-पानक: पटहो दुन्दुभिश्च इत्यादि । टान्तः-कक्षापुटः सारसंग्रहग्रन्थः इत्यादि । णान्तः-गुणः शुम्बेप्रधानादौ इत्यादि । थान्तः-निशीथः अर्धरात्रः शपथः समयः इत्यादि । पान्तः क्षुपो लतासमुदायः इत्यादि । भान्तः-दर्भो बहिः इत्यादि । मान्तः-गोधूमो नागरङ्ग स्यादित्यादि ।
यान्तः-भागधेयो दायादः, राजदेये तु पुस्त्रियोर्वक्ष्यते, शुभे तु तन्नामत्वादेव क्लोबत्वम्, तन्दुलीयः शाकविशेषः इत्यादि ।
रान्तः-निर्दरः कन्दरी इत्यादि । षान्तः-गवाक्षः 'गवाक्षी शक्रवारुण्यां, गवाक्षो जालके कपौ' इत्यादि । सान्तः-कूर्पासः कञ्चुके, हंसो विहङ्गभेदे इत्यादि । सन्त:-माश्चन्द्रमासयो: पुसि, अनेहाः काल: इत्यादि । नन्तः-ग्रावा पाषाणो गिरिश्च इत्यादि । उकारान्तः-तकु: सूत्रवेष्टनमग्न्याधारभाण्डं च, मन्तुः अपराधः इत्यादि ।