________________
१०८ ]
बृहद्वृत्ति-लघुन्यास संवलिते
[पाद. ३ सू० ३५ J इत्येतौ प्रत्ययौ भवतः । उभयोः स्त्रियां विशेषः । वैकालिकः, वैकालिका, वैकालिकी, आनुकालिकः, आनुकालिका, आनुकालिकी, ऐदंकालिका, ऐदकालिकी, धौमकालिका, धौमकालिकी, आपत्कालिका, आपत्कालिकी, सांपकालिका, सांपत्कालिकी, कौपकालिका, कौपकालिकी, क्रौधकालिका, क्रोधकालिकी, और्ध्वकालिका, और्ध्वकालिकी, पौर्वकालिका, पौर्वकालिकी, तात्कालिका, तात्कालिकी, क्रौरकालिका, कौरकालिकी । व्यादयः प्रयोगगम्याः ।३४।
काश्यादेः ।। ६. ३. ३५॥
दोरिति वर्तते, पूर्वयोगयोस्तु न संबध्यते, व्यापारासंभवात् । काशीत्येवमादिभ्यो दुसंज्ञकेभ्यः शेषेऽर्थे णिक इकण् इत्येतौ प्रत्ययौ भवतः । काशिक:, काशिका, काशिकी, चैदिकः, वैदिका, चैदिकी । दोरित्येव ? देवदत्तं नाम वाहीकग्रामः, तत्र जातौ दैवदत्तः, देवदत्तशब्दस्य प्राग्देशे एव दुसंज्ञा न वाहीकेष्विति न भवति, नाप्युत्तरेण । तत्रापि दोरित्यनुवर्तनात्, प्राग्ग्रामेषु तु दुसंज्ञकत्वेन काश्यादित्वाद्भवत्येव । दैवदत्तिका, दैवदत्तिकी । येषां तु काश्यादीनां दुसंज्ञा न संभवति तेषां पाठसामर्थ्याद्भवति । चेदि - शब्दसाहचर्याच्च काशिशब्दो जनपद एव वर्तमान इमौ प्रत्ययात्पादयति नान्यत्र । काशोयाश्छात्राः । काशि, चेदि, देवदत्त, सांयाति, सांवाह, अच्युत, मोदमान, श्वकुलाल, शकुलाद, हस्तिकर्षू, कौनाम, हिरण्य, करण, हैहिरण्यः, करणे, अरिंदम, सधमित्र, दाशमित्र, सिन्धु मित्र, दासमित्र, छागमित्र, दासग्राम, शौवावतान, गौवाशन, गौवासन, तारङ्गि, भारङ्गि युवराज, उपराज, देवराज इति काश्यादि: ॥३५॥
न्या० स० काश्या०-व्यापारासंभवादिति फलाभावादित्यर्थः, पूर्वयोगयोर्हि दुसंज्ञस्यादुसंज्ञस्य च भवति, गणपाठसामर्थ्यात् अनेन तु येषां दुसंज्ञत्वमदुसंज्ञत्वं च तेषां देवदत्त इत्यादीनां दुःसंज्ञानामेव । अथ गणः, काशते 'पदिपठी' ६०७ ( उणादि ) इति काशिः, चदेग् मण्यादित्वादिः एवं च देवा एनं देयासुर्देवदत्तः संयाति स्म संयातस्तस्यापत्यं इनि सांयातिः ।
न च्यवते स्म अच्युतो विष्णुः मोदते मोदमानः, शुनां कुलं श्वकुलमलति इक्कुलाल:, 'हृषिवृषि' ४८५ ( उणादि ) इति शकुलः, शकुलान् मत्स्यान् आदत्ते अचि वा शकुलादः, हस्तिनः कर्षूरिव नदी इव स देशो हस्तिकर्षू, कु पृथ्वीं नामयति कुनामोऽत्रास्ति कौनामः, हिरण्यस्य करणं हिरण्यकरण, हिनोति हैः तस्य हिरण्यं तदत्रास्ति हैहिरण्यः करण इति कोऽर्थः ? करणार्थे हिरण्यः प्रशस्यते, अन्ये त्वाहुः हिरण्यकरण एवंविधो ध्वनिः समस्त एवात्र पठ्यते, तदेवं संश्लिष्टनिर्देशेन संगृहीतं, सिन्धुर्मित्रमस्य सिन्धुमित्रः ।