________________
घातुपाठः
[ ४९५
१८१२ दिविण परिकूजने। । १८४८ ब्लेष्कण दर्शने । | १८८५ स्तनण् गजें। १८१३ वृषिण शक्तिबन्धे। १८४९ सुख १८५० दुःखण् १८८६ ध्वनण् शब्दे । १८१४ कुत्सिण अवक्षेपे।
तक्रियायाम। | १८८७ स्तेनण चौर्ये । १८१५ लक्षिण आलोचने। १८५१ अङ्गण पद-लक्षणयोः । | १८८८ ऊनण् परिहाणे। १८१६ हिष्कि १८१७ किष्किण् | १८५२ अघण् पापकरणे। १८८९ कृपण दौर्बल्ये।
हिंसायाम् । १८५३ रचण् प्रतियत्ने । १८९० रूपण रूपक्रियायाम् । १८१८ निष्किण् परिमाणे। १८५४ सूचण् पैशून्ये । १८९१ क्षप १८९२ लाभण प्रेरणे १८१६ तजिण् संतर्जने। १८५५ भाजण् पृथक्कर्मणि । | १८९३ भामण् क्रोधे । १८२० कूटिण् अप्रमादे। १८५६ समाजण् प्रीति-सेवनयोः १८९४ गोमण उपलेपने । १८२१ त्रुटिण छेदने । १८५७ लज १८५८ लजुण् ।
१८९५ सामण सान्त्वने । १८२२ शठिण श्लाघायाम् ।
प्रकाशने। १८९६ श्रामण आमन्त्रणे। १८२३ कूणिण संकोचने। १८५६ कूटण दाहे।
१८९७ स्तोमण श्लाघायाम् । १८२४ तूणिण पूरणे। १८६० पट १८६१ वटण् ग्रन्थे । १८९८ व्ययण वित्तसमुत्सर्गे। १८२५ भ्रूणिण आशायाम् । १८६२ खेटण भक्षणे।
१८९९ सूत्रण विमोचने । १८२६ चितिण संवेदने । १८६३ खोटण् क्षेपे ।
१९०० मूत्रण प्रस्रवणे। १८२७ वस्ति १८२८ गन्धिण् | १८६४ पुटण संसर्ग।
१९०१ पार १९०२ तीरण अर्दने। । १८६५ वटुण विभाजने ।
क्रर्मसमाप्तौ। १८२६ डपि १८३० डिपि १८६६ शठ १८६७ श्वठण १९०३ कत्र १९०४ गात्रण १८३१ डम्पि १८३२ डिम्पि
सम्यग्भाषणे ।
शैथिल्ये। १८३३ डम्भि १८३४ डिम्भिण | १८६८ दण्डण् दण्डनिपातने। | १६०५ चित्रण चित्रक्रिया__ संघाते। १८६९ व्रणण् गाविचूर्णने ।
कदाचिदृष्ट्योः । १४३५ स्यमिण वितर्के। १८७० वण्ण वर्णक्रिया विस्तार- | १९०६ छिद्रण भेदे । १८३६ शमिण आलोचने।
___ गुणवचनेषु । | १९०७ मिश्रण संपर्चने । १८३७ कुस्मिण कुस्मयने । १८७१ पर्णण हरितभावे । १९०८ वरण ईप्सायाम् । १८३८ गूरिण उद्यमे । १८७२ कर्णण भेदे।
१९०९ स्वरण आक्षेपे। १८३६ तन्त्रिण कुटुम्बधारणे। । १८७३ तूणण संकोचने । १९१० शारण दौर्बल्ये। १८४० मन्त्रिण गुप्तभाषणे। | १८७४ गणण् सङ्घयाने । १९११ कुमारण क्रीडायाम् । १८४१ ललिण् ईप्सायाम् । १८७५ कुण १८७६ गुण १९१२ कलण् सख्यान-गत्योः । १८४२ स्पशिण ग्रहण श्लेषणयोः | १८७७ केतण आमन्त्रणे। १९१३ शीलण उपधारणे। १८४३ दंशिण् दशने। १८७८ पतण गतौ वा। १९१४ वेल १९१५ कालण् १८४४ दंसिण् दर्शने च। १८७९ वातण गति सुखसेवनयोः
. उपदेशे। १८४५ भत्सिण संतर्जने । १८८० कथण वाक्ययप्रबन्धे । १९१६ पल्यूलण-लवन-पवनयोः । । १८४६ यक्षिण पूजायाम् ।। १८८१ श्रथण् दौर्बल्ये।
१६१७ अंशण समाघाते। ॥ इति आत्मनेभाषाः ॥
१८८२ छेदण द्वैधीकरणे। १९१८ पषण अनुपसर्गः । १८८३ गदण् गर्जे।
[पषो वाधन-स्पर्शनयोः, पषण १८४७ अङ्कण् लक्षणे। १८८४ अन्धण् दृष्टय पसंहारे । ।
बन्धने]