________________
धातुपाठः
[ ४८९
११७१ त्रसैच भये।
१२०८ शुषंच् शोषणे। | १२४३ दूच् परितापे। ११७२ प्युसच् दाहे। १२०९ दुषंच वैकृत्ये । १२४४ दीडच् क्षये। ११७३ षह ११७४ षुहच् शक्तौ । १२१० श्लिषंच आलिङ्गने। १२४५ धींग्च् अनादरे।
१२११ प्लुषूच् दाहे। १२४६ मींच् हिंसायाम् । ११७५ पुषंच पुष्टौ। १२१२ भितृषच् पिपासायाम् । | १२४७ रीच् स्रवणे। ११७६ उचच समवाये। १२१३ तुषं १२१४ हृषच तुष्टौ। | १२४८ लींच् श्लेषणे । ११७७ लुटच विलोटने। १२१५ रुषच रोपे।
१२४६ डीङ्च् गतौ। ११७८ विदांच गात्रप्रक्षरणे। १२१६ प्युष १२१७ प्युस् १२५० वींच् वरणे। ११७६ क्लिदौच आर्द्रभावे । १२१८ पुसच विभागे। ११८० त्रिमिदाच स्नेहने । . १२१९ विसच् प्रेरणे।
॥ वृत् स्वादिः ।। ११८१ त्रिविदाच मोचने च । १२२० कुसच् श्लेषे। १२५१ पींच् पाने । ११८२ क्षुधंच बुभुक्षायाम् । १२२१ असूच क्षेपणे। १२५२ ईच् गतौ। ११८३ शुधंच शौचे।
१२२२ यसूच प्रयत्ने। १२५३ प्रींच् प्रोतो। ११८४ क्रुधंच कोपे।
१२२३ जसूच् मोक्षणे। १२५४ युजिच समाधौ। ११८५ षिचूंच संराद्धौ। १२२४ तसू १२२५ दसूच १२५५ सृजिच विसर्गे। ११८६ ऋधूच् वृद्धौ।
उपक्षये। १२५६ वृतूचि वरणे। ११८७ गृधूच् अभिकाङ्क्षायाम् । | १२२६ वसूच् स्तम्भे ।
१२५७ पदिच गतौ । ११८८ रधौच हिंसा-संराद्धयोः।। १२२७ वूसच उत्सर्गे। १२५८ विदिच सत्तायाम् । ११८९ तृपौच प्रीतौ । १२२८ मुसच् खण्डने।
१२५९ खिदिच दैन्ये ।। ११९० हपौच हर्ष-मोहनयोः। १२२९ मसैच् परिणामे। १२६० युधिंच सम्प्रहारे। ११९१ कुपच् क्रोधे ।
१२३० शमू १२३१ दमून् १२६१ अनों रुधिच कामे । ११९२ गुपच् व्याकुलत्वे।
उपशमे। | १२६२ बुधिं १२६३ मनिच् ज्ञाने ११९३ युप ११९४ रुप १२३२ तमूच काङ्क्षायाम् ।
| १२६४ अनिच् प्राणने। ११९५ लुपच् विमोहने । | १२३३ श्रमूच खेद-तपसोः। १२६५ जनैचि प्रादुर्भावे । ११९६ डिपच् क्षेपे। १२३४ भ्रमूच अनवस्थाने ।
१२६६ दीपैचि दीप्तौ। ११९७ ष्टूपच समुच्छाये। १२३५ क्षमौच सहने।
१२६७ तपि च ऐश्वर्ये वा। ११९ लुभच गाद्धर्य । १२३६ मदैच् हर्षे ।
१२६८ पूरैचि आप्यायने। ११६६ क्षुभच संचलने । १२३७ क्लमूच ग्लानौ। १२६९ घूरैङ् १२७० जूचि १२०० णभ १२०१ तुभच १२३८ मुहौच वैचित्त्ये।
जरायाम् । हिंसायाम् । | १२३६ द्रुहोच जिघांसायाम् ।
१२७१ घूरैङ् १२७२ गूरैचि गतौ १२०२ नशौच अदर्शने। | १२४० ष्णुहीच उद्गिरणे। १२७३ शूरैचि स्तम्भे। १२०३ कुशच श्लेषणे। १२४१ ष्णिहौ च प्रीती। १२७४ तूरैचि त्वरायाम् । १२०४ भृशू १२०५ भ्रंशूच्
घूरादयो हिंसायां च । ॥ वृत पुषादिः ॥ अध: पतने।
१२७५ चूरैचि दाहे। १२०६ वृशच वरणे।
॥ इति परस्मैभाषाः॥ १२७६ क्लिशिच् उपतापे। १२०७ कृशच तनुत्वे । १२४२ षूङोच् प्राणिप्रसवे। | १२७७ लिशिंच अल्पत्वे ।