________________
सूत्र-१९७-२०२]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ३६६
क्षः कित् ॥ १६७ ॥
क्ष क्षये, इत्यस्मात् किद् उणः प्रत्ययो भवति । क्षुणः-व्याधिः, क्षामः, क्रोधः, उन्मत्तश्च ॥ १६७॥
भिक्षणी ॥ १९८॥ भिक्षेरुणः प्रत्ययो भवति, ङीश्च निपात्यते । भिक्षुणी-व्रतिनी ॥ १९८॥ गा-दाभ्यामेष्णा ।। १६६ ॥
आभ्यां एष्णक् प्रत्ययो भवति । - शब्दे, गेष्णः-मेषः, उद्गाता, रङ्गोपजीवी च । गेष्णं-साम, मुखं च, रात्रिगेष्णः-रङ्गोपजीवो। सुगेष्णा-किन्नरी । डुदांग्क् दाने, देष्णःबाहुः, दानशीलश्च । चारुदेष्णः-सात्यभामेयः । सुदेष्णा-विराटपत्नी ॥ १९९ ।।
दम्यमि-तमि-मा वा-पू-धू-ग-ज हसि वस्यसि वितसि मसीभ्यस्तः ।। २००॥
एम्यस्तः प्रत्ययो भवति । दमूच् उपशमे, दन्तः-दशनः, हस्तिदंष्ट्रा च । अम गती, अन्तः-अवसानम् , धर्मः, समीपं च । तमूच काङ्क्षायाम् , तन्त:-खिन्नः। मांक माने, मातम्-अन्तःप्रविष्टम् । वांक गतिगन्धनयोः, वातः-वायुः । पूगश् पवने, पोत:-नौः, अग्निः, बालश्च । धूग्श् कम्पने, धोतः-धूमः, शठः, वातश्च । गुत् निगरणे, गर्तः-श्वभ्रम् । जृष्च् जरसि, जर्त-प्रजननं, राजा च । हसे हसने, हस्त-करः, नक्षत्रं च । वसूच स्तम्भे, वस्तः-छागः। असूच क्षेपणे, अस्त:-गिरिः । तसूच उपक्षये, वितस्ता नदी । मसैच् परिणामे, मस्तः-मूर्धा । इणं गतौ, एतः-हरिणः, वर्णः, वायुः, पथिकश्च ।। २००॥ शी-री-भू-द-मू-घृ-पा-धाग्-चित्यर्त्यजि-पुसि मुसि-सि-विसि-रमि-धुर्वि
पूर्विभ्यः कित् ॥ २०१॥ एभ्य: कित् तः प्रत्ययो भवति । शीङक स्वप्ने, शीतं-स्पर्शविशेषः । रीश् गतिरेषणयोः, रीतं-सुवर्णम् । भू सत्तायाम् , भूतः-ग्रहः, भूतं-पृथिव्यादि । दूङ च् परितापे, दूतः-वचोहरः । मूङ बन्धने, मूतः दध्यर्थं क्षीरे तक्रसेकः, वस्त्रावेष्टनबन्धनम् , आचमनी, आलानं, पाशः, बन्धनमात्रं, धान्यादिपुटश्च । घृसेचने, घृतंसपिः । पां पाने, पीतं-वर्णविशेषः। डुधांग्क् धारणे च, 'धागः' [ ४-४.१५ ] इति हिः, हितम्-उपकारि । चित संज्ञाने, चित्तं मनः। ऋक् गतौ, ऋतं-सत्यम् । अजओप् व्यक्तिम्रक्षणादिषु, अक्त:म्रक्षितः, व्यक्तीकृतः, परिमितः, प्रेतश्च । पुसच् विभागे, पुस्तः-लेख्यपत्रसंचयः, लेप्यादिकर्म च । मूसच खण्डने, मुस्तागन्धद्रव्यम् । वसच उत्सर्गे, वस्त:-प्रहसनम । विसच प्रेरणे, विस्तं-सुवर्णमानम् । रमि क्रीडायाम् , सुरतं-मैथुनम् । धुर्वे हिंसायाम् , धूर्त:शठः । पूर्व पूरणे, पूर्तः-पुण्यम् ॥ २०१॥
लु-म्रो वा ॥ २०२॥ आभ्यां तः प्रत्ययो भवति, स च किद्वा भवति । लूगश् छेदने, लूता-क्षुद्रजन्तुः ।