________________
सूत्र-१८५-१८९ ]
. स्वोपज्ञोणादिगणसूत्रविवरणम् ।
→ गतो, इत्यस्मात् णः प्रत्ययो भवति, स च किद्वा भवति । द्रुणा-ज्या, द्रोण:चतुराढकं, पाण्डवाचार्यश्च । द्रोणी नौः, गौरादित्वात् ङीः ।। १८४ ॥
स्था-क्षु-तोरूच ।। १८५॥ ___एभ्यो णः प्रत्ययो भवति, ऊकारश्चान्तादेशो भवति । ष्ठां गतिनिवृत्ती, स्थूणा तन्तुधारिणी, गृहधारिणी, शरीरधारिणी, लोहप्रतिमा, व्याधिविशेषश्च । टुक्षुक शब्दे, र्णम्-अपराधः । तुंक् वृत्त्यादिषु, तूणः-इषुधिः ।। १८५ ॥
भ्रूण तृण-गुण-कार्ण-तीक्ष्ण-श्लक्ष्णाभीक्षणादयः ॥ १८६॥
एते णप्रत्ययान्ता निपात्यन्ते । भृगो 5 च भ्रूण:-निहीनः, अर्भकः, स्त्रैणगर्भश्च । तरतेह्रस्वश्च, तृणं-शष्पादि । गायतेर्गमेगुणातेर्वा गुभावश्च, गुणः-उपकारः, आश्रितः, अप्रधानं, ज्या च। कृगो वद्धिः कोऽन्तश्च, कार्णः-शिल्पी। तिजेर्दीर्घः सश्च परादिः तीक्ष्णं-निशितम् । श्लिषेः सोऽन्तोच्चेतः श्लक्ष्णम्-अकर्कशं, सूक्ष्म च । अभिपूर्वादिषेः किच्च सोन्तः अभीक्ष्णम्-अजस्रम् । आदिग्रहणादन्येऽपि ॥ १८६ ॥ त-क-श-प-भृ वृ-श्रुरु-रुहि-लक्षि-विचक्षि-चुक्कि-घुक्ति--तङ्गयङ्गि-मङ्कि-कङ्कि
चरि-समीरेरणः ॥ १८७ ॥ एभ्योऽणः प्रत्ययो भवति । त प्लवनतरणयोः, तरणम् । कत् विक्षेपे, करणम् । शृश् हिंसायाम , शरणं गृहम् । पृश् पालनपूरणयोः, परणम् । टुडुइंग्क पोषणे च, भरणम् । वृग्ट वरणे, वरणः-वृक्षः, सेतुबन्धश्च । वरणं-कन्याप्रतिपादनम् । श्रृंट श्रवणे, श्रवण:- कर्णः, भिक्षुश्च । रुक् शब्दे, रुंड रेषणे वा, रवणः-करभः, अग्निः, द्रुमः, वायुः, भृङ्गः, शकुनिः, सूर्यः, घण्टा च । रुहं जन्मनि, रोहण:-गिरिः। लक्षीण् दर्शनाङ्कनयोः, लक्षणं-व्याकरणम् , शुभाशुभसूचकं मषीतिलकादि अङ्कनं च । चक्षिक् व्यक्तायां वाचि, विचक्षणः-विद्वान् । चुक्कण् व्यथने, चुक्कणः-व्यायामशीलः । बुक्क भाषणे, बुक्कण:-श्वा, वावदूकश्च । तगु गतौ, तङ्गणाः-जनपदः । अगु गतो, अङ्गणम्-अजिरम् । मकुङ मण्डने, मङ्कण:-ऋषिः । ककुङ् गतौ, कङ्कणं-प्रतिसरः । चर भक्षणे च, चरणः पादः। ईरिक् गतिकम्पनयोः सम्पूर्वः, समीरणः-वातः॥ १८७ ।।
क-ग-प-कृपि-वृषिभ्यः कित ॥ १८८ ॥
एभ्यः किद् अणः प्रत्ययो भवति । कृत् विक्षेपे, किरणः-रश्मिः । गृत् निगरणे, गिरणः-मेघः, आचार्यः, ग्रामश्च । पृश् पालनपूरणयोः, पुरणः-समग्रयिता, समुद्रः पर्वत. विशेषश्च । कृपौङ सामर्थ्य, कृपणः कीनाशः । वृष् सेचने, वृषणः-मुष्कः ॥ १८ ॥
धृषि-वहेरिश्वोपान्त्यस्य ॥ १८ ॥ ___आभ्यां किद् अणः प्रत्यय इच्चोपान्त्यस्य भवति । त्रिभूषाट प्रागल्भ्ये, धिषणःबृहस्पतिः, धिषणा-बुद्धिः । वहीं प्रापणे, विहण:-ऋषिः, पाठश्च ।। १८६ ।।