________________
११२ ]
बृहद्वृत्ति - लघुन्याससंवलिते [ पाद - २, सूत्र - १८-२१
धूग्- प्रीगोर्न । ४. २. १८ ॥
धूप्रीइत्येतयोणौ परे नोऽन्तो भवति धगद् धूगश् धूग्ण वा धूनयति, अदूधुनत् । प्रीं प्रीग्ण वा, प्रीणयति अपिप्रिणत् । यौजादिकयोर्नेच्छन्त्येके । धावयति, प्राययति । श्रनुबन्ध निर्देशो यङ्लुक्ब्निवृत्त्यर्थः । दोधावयति, पेप्राययति । धुवतिप्रीयतिनिवृत्त्यर्थश्वधावयति, प्राययति ।। १८ ।।
वो विधूनने जः । ४. २. ११ ॥
वा इत्येतस्य विधूननेऽर्थे णौ परे जोऽन्तो भवति । पक्षकेण उपवाजयति, पुष्पाणि प्रवाजयति, अवोवजत् । विधूनन इति किम् ? श्रोर्वे, केशानावापयति-शोषयतीत्यर्थः । वजिनैव सिद्धे वाले रूपान्तरनिवृत्त्यर्थं वचनम् ।। १६ ।।
न्या० स०- वो विधूनने - उपवाजयतीति- वांक् इत्यऽस्य न तु पैं ओर्वे इत्यस्य विधूनने वत्त्यभावात् न च वाच्यं विधूनन इति व्यावृत्तेर्द्वयङ्गवैकल्यं सूत्रे व इति सामान्यभणितेः ।
"
प्रा.शा छा - सावे याो यः ॥। ४. २. २० ॥
एषां णौ परे योऽन्तो भवति । पां पाने, पैं शोषणे वा पाययति । पातेस्तु लकार उक्तः । शोंच्-शाययति, छोंच् अवच्छाययति, सों से वा अवसाययति, वेंग्- वाययति, वे इत्यनात्वेन निर्देशो वांक- गतिगन्धनयो:, ओवें शोषणे इत्यनयोनिवृत्त्यर्थः वापयति,
- व्याययति, -ह्वग्-ह्वाययति । अपीपयत्, अशीशयत् इत्यादि । एषां कृतात्वानां ग्रहणादिह प्रकरणे लाक्षणिकस्यापि ग्रहणं भवति । तेन क्रापयतीत्यादि सिद्धम्, पोरपवादो योगः ।। २० ।।
न्या० स०-पाशाच्छा०-प्रपीपयदिति - पैं शोषणे इत्यस्येदं पिबतेस्तु 'ङो पिब : ' ४-१-३३ इत्यनेन पीप्यादेशेऽपीप्यदिति भवति ।
अति-री-ली-ही- क्नू - यिमाय्यातां पुः ॥ ४२.२१ ॥
एषामकारान्तानां च धातूनां णौ परे पुरन्तो भवति । अर्तीति 'ऋ' ं गतौ' 'ऋ' प्रापणे चेत्यनयोर्ग्रहणं सामान्यनिर्देशात् । अर्पयति, तिनिर्देशो यङ्लुप्त्निवृत्त्यर्थः । अरारयति, अरियारयति ।
रीति रीयतिरिणात्योर्ग्रहणम् - रेपयति, क्लीं- ब्लेषयति हीं, - हेषयति, क्रूयि, - क्रोपयति, क्ष्मायि - क्ष्मापयति, प्रादन्त, दापयति, धापयति, जापयति, क्रापयति, अध्यापयति, अदीदपत् । बहुवचनं व्याप्त्यर्थम् । तेन नाम्नोऽपि सत्यापयति, अर्थापयति, वेदापयति, प्रिय, प्रापर्यात, स्थिर स्थापयति, स्फिर-स्कापयति, पोरुकारः 'पुष्पौ' ( ४ - ३ - ३ ) इत्यत्र विशेषणार्थः ||२१||
न्या०
स०-अत्तरी० - अरारयतीति-आरतं प्रयुङ्क्ते, अरियारयतीति यङलुप् 'रिरौ च लुपि' ४-१-५६ इति रि: रीर्वा ततोऽरियतं मतेनाऽय ेतं वा प्रयुङ्क्ते । अदीद